SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहाद R॥ ॥ २६ ॥ ततो विततसरन-मकंपंत बिमौजसां ॥ श्रासनानि जिनानंतुं । त्वरयंतीव तानलम् ॥ २७ ॥ विंशतिनवनस्यज्ञ । हात्रिंशध्यंतराधिपाः ॥ ौ ज्योतिरिौ दश चा- प्यूलोकनिवासिनः ॥ २७ ॥ चतुःषष्टिमिता एव-मिता देवैर्वृता घनैः ॥ शत्रुजयं जगन्नाय-नूषितं पाकशासनाः ॥ २५ ॥ अम्मम्।। आलोक्यालोक्य लोकैका-लोक्यं कौतुकतो गिरिम।। मूनिं उधुवुदेवाः । सेवकांश्चैतजगुः ।। ३० ।। अहो महोदितैरत्नै-निःसपत्नैर्मरीचिन्निः ॥ पवित्रचित्रितो नाति । सर्वस्फातिलुतो गिरिः ॥ ३१ ॥ सुवर्णशिखरैः शोना-संनृतः शिखरी सुराः॥ सर्वपर्वतनायत्वा-न्मुकटैरिव मंमितः ॥ ३२ ॥ सुवर्णरूप्यरत्ना। गैः कर्बुरितांव । पुनानोऽयं समं द्यावा-नूम्यावघहरोऽनवत् ।। ३३ ।। स्वर्णगिरिब्रह्मगिर्यु-दयार्बुदमुखैवरैः ॥ अष्टोत्तरशतेनोच्चै-ाति शृंगैरयं गिरिः ॥ ३४ ॥ सर्वतः सिझयतनै-रर्दश्मविनूषितः ॥ यक्षालयैर्लक्षितोऽसौ । सिौलो विनासते ॥ ३५ ॥ यक्षकिन्नरगंधर्व-विद्याधरसुर- जैः ॥ अप्सरोनिः सदा सेव्यो । नाति शत्रुजयो गिरिः ॥ ३६ ॥ मुमुक्कवो योगिनोऽत्र । विद्याधरनरोरगाः ॥ कंदरासु पवित्रासु । ध्यायंत्यहन्मयं महः ॥ ॥ रसकूपीरत्ननिधि ॥४॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy