SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माहा ॥७॥ तं ॥ पांमवास्ते पुरस्कृत्य । चेलुः सबलवाहनाः॥१॥ साधर्मिकाणां वात्सल्यं । गुरुझा- नजिनार्चनं ॥ भ्रष्टाईनुवनोहरं । कुर्वाणाः प्राचलंश्च ते ॥ ७ ॥ सुराष्ट्रादेशपर्यंते । कृष्णोऽपि यदुनिः समं ॥ समेत्यामिलदानंदा-त्पांमवैः प्रीतिशालिन्निः ॥ ७३ ।। तीर्थपूजां संघपूजां । कृत्वा च विधिनाय ते ॥ शत्रुजयं महाशैलं । मुदारुरुहुरुच्चकैः ॥ ४ ॥ मुख्यं शृंग च वृदं च । त्रिपादक्षिणयनाथ ॥ नेमुस्ते पाउकां नर्तुः । पूजितां च सुरासुरैः ॥ ५ ॥ यावन्मियो दत्तबाढू-वासुदेवतपःसुतौ ॥ वरदत्तगुरूपेतौ । चैत्यं प्राविशतां मुदा ॥ ७६ ॥ ताव स्रस्तदृशत्संधि-प्ररूढातितृणांकुरं ॥ देहं जराक्रांतमिव । तचैत्यं तावपश्यतां ॥ ७ ॥युग्म २ मध्ये च नगवहिब । तथालोक्यातिफुःखतः ॥ अदूयेतां मनाग्मर्म-जंतनादिव धार्मिकौ ॥ ॥ ७० ॥ धर्मसूनुं हरिःप्राह । कालमाहात्म्यतोऽप्यदः॥ जज्ञे सुजर्जरं तीर्थ । कर्वतो राज्यमावयोः॥ उए ॥ ततः पाडुसुरोऽन्येत्य। प्राह कृष्णं प्रसन्नहा॥ सर्वत्र कर्मणि नवा-नलंकर्मीण विक्रमः ॥७॥ त्वया च रैवतोःक्षरः । पुराधायि सुमेधसा ॥ मत्सूनवे पुंडरीको-नारपुण्यं ददस्व तत् ॥ १ ॥ प्राह कृष्णोऽपि संप्रीतो । युष्मदत्यनात्र का ॥ एते यूयं वयं ॥3 ॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy