SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 11333 11 www.kobatirth.org मध्यानपरायणाः || ८ || दारांतर्नायक इव । तन्मध्योच्च शिरः स्थिता ॥ सिंहासनांबा स मनू-त्संघस्येष्टार्थदायका || एए ॥ यत्रस्थेन जगवता । नेमिनालोकितं पुराक् ॥ आलोकनाख्यं तच्छृंग- मनूनविपावितं ॥ ५०० ॥ अंबा गिरेर्दक्षिणतो । यको गोमेधनामनृत् ॥ त सर्वास्त्रसंरु६ - युररिपुव्रजः || १ || उत्तरेण महाज्वाला - निधा देवी प्रसन्नदृक् ॥ - स्यात्संघस्य विघ्नौघ-निवारणपटीयसी ॥ २ ॥ यत्र मुक्तं च लात्तं च । पूजायंते च शार्ङ्गिar || सासी हिला लोके । नाम्ना बत्रशिलेति च || ३ || बहून्येवं हि शृंगाणि । कंदरा परिशः || शिश्रियुर्बहवो देवा । जिनसेवापरायणाः ॥ ४ ॥ स्थानेष्वेवं समप्रेष्व-धिष्टितेषु सुरैरथ || गिरिर्जातः सुरमय । इव स्वर्गान्मनोहरः ॥ ५ ॥ अथोत्तीर्य सुराः सर्वे । कृतकृत्या जिनाधिपं ॥ नत्वा स्वं स्वं पदं प्रापुः - पुनरागमनोत्सुकाः ॥ ६ ॥ उत्तरन्नथ कृ पितृः पुण्यकर्मणि ॥ पथि बिंदुगुहामध्ये । मुनिमेकमलोकयत् ॥ ७ ॥ तदैव ह्रहृदयो । हृषीकेशो नमन्मुनिं ॥ तदुक्तं चोज्जयंताः । प्रनावमशृणोद् घनं ॥ ८ ॥ चारुत्वं च गिरेः पश्यंस्तत्रस्थोऽथ जनार्दनः ॥ व्यलोकयगिरिं वायु - कोणेऽपृचच्च तं मुनिं ॥ ५८ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ७७७ ॥ !
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy