________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहा०
॥७॥
पूर्वमेव धरन वेषं । जिनध्यानपरायणः ॥ क्रमादवाप देवत्वं । परमपिवित्रितं ॥ ५ ॥ य- कृष्णात्र विशिष्टस्य । हत्यादोषोऽनशत्ततः ॥ तन्नाम्नैवेदमाख्यातं । कुंड लोकेषु पावनं ॥ ॥ ६ ॥ वातव्याध्यश्मरीमेह-कुष्टदद्रुमुखामयाः ॥ नश्यत्यस्यांबुसंसर्गा-नहइत्यापि 5. स्तरा ॥ ७॥
श्रुत्वेति कृष्णः कुंडानां । प्रनावं तादृशं हरेः ॥ प्रादाय तेषां चांनांसि । नेमिमंदिरमाप्तवान् ॥ 1 ॥ समामिविनोः स्नात्रं । कर्पूरागुरुचंदनैः ॥ विधाय पूजां विधिव-हष्णुरारात्रिकं व्यधात् ॥ ४ए ।जक्तिदामोदरे बह । इति दामोदरानिधांदामोदरान्निधे हा. रे । स स्वमूर्तिमकारयत् ॥ ५० ॥ विशेषादधिकां नातं । झापयन् स्वस्य मूनि ॥ दधार नेमिनोबिंब । कृष्णो धाःस्थोऽनवत्स्वयं ॥ ५१ ॥ यत्रामुचधिभुर्वस्त्रं । तत्र वस्त्रापश्रान्निधे ॥ तीर्थेऽनूत्कालमेघाख्यः। शास्ता क्षेत्रपतिर्गिरौ ॥ ५५ ॥ अमलत्वविधानेन । प्राणिनां स्वजल- प्लुतैः ॥ तटिन्याममलकीतौ । नवोऽनूदेवताधिपः ।। ५३ ॥ इतः कर्णाटदेशेऽनू-चक्रपापिनराधिपः ॥ प्रियंगुमंजरीनाम । तत्पत्नी च गुणोज्ज्वला ॥ ५ ॥ सान्यदासूत तनयां।
॥२॥
For Private And Personal use only