SearchBrowseAboutContactDonate
Page Preview
Page 774
Loading...
Download File
Download File
Page Text
________________ Shun Mahavir Jain Aradhana Kendre Acharya Sh Kain Ganand शत्रंजय न्यदा लकुटेनेणी । न्यहन्मंदपदो रुपा ॥ ३३ ॥ तेन घातेन सा दीर्णो-दरभ्रस्यचिशूत्करा ॥ मादा० ॥ लोलखुरोत्कीरत्पृथ्वी । प्राणांस्तत्याज पीडिता ॥ २४ ॥ तदालोक्य विशिष्टोऽपि । कष्ट-४ ॥ ७॥ मंतरदूयत ॥ अहस्यत जनै ल-स्त्रीघातक इति जुतं ॥ २५ ॥ प्रायश्चित्तचिकीः सोऽपि । पापन्नीरुगतानुगः ॥ नदीहृदगिरिग्राम-वाईिश्वभ्रमदब्रुवत् ॥६॥ अष्टषष्टिमितान्येवं । ती न्येिष विहृत्य च ॥ मन्यमानो निजं शुई। पुनः स्वपदमाप्तवान् ॥ ॥ ततः कश्चिनमन जैन-मुनिनिपवित्रितः ॥ तस्योटजतटं प्राप्य । स्थिरोऽस्थात्प्रतिमाधरः ॥ २०॥ 5तश्च पर्यंतपुर-वासिनो मुनिमागतं ॥ ज्ञात्वैत्य नक्तितो नेमुः । संशयध्वांतजास्करं ॥२॥ व्याख्यायमानं सर्वेषां । श्रत्वा पर्वनवान्मनि ॥ विशिष्टोऽन्येत्य पप्रच। तत्कर्मास्ति ममाथ न ॥ ३० ॥ मुनिराह कथं शैल-नदीभ्रमणमात्रतः ॥ निबिकं याति तत्कर्म । विना क्षेत्रं विना तपः ॥ ३१ ॥ क्लेश एव हि मिथ्यात्व-तीर्थभ्रमणतो नवेत् ॥ विना रैवतकं शैलं । में तनत्पापव्यपोहकं ॥ ३२ ॥ विशिष्टोऽप्यश्र पप्रच। मुने क्षेत्रं तपो हि यत् ॥ त्वयाख्यायि र समग्रं तद् । ब्रूहि मत्पापशांतये ॥ ३३ ।। मुनिराह सुराष्ट्राख्ये । देशे क्षेत्रं हि रैवतः ॥ पं. . ॥30॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy