SearchBrowseAboutContactDonate
Page Preview
Page 772
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ६८ ॥ www.kobatirth.org Acharya Shn Kallassagarsuri Gyanmandir नूतलः ॥ साक्षादिव स मां पश्यन् । मूर्त्ति तां प्रणमिष्यति ॥ २ ॥ तत्कंठे स्वयमेवाथ । पारिजातमस्रजं ॥ अंबा निधास्यति समं । क्षेत्रपालमुखामरैः ॥ ३ ॥ ततः स कृतकृत्यः सन् । वसन् सौराष्ट्रमंडले || सप्तक्षेत्रोत सहीज - फलं मोकमवाप्स्यति ॥ ४ ॥ इत्थं स रत्नः प्रतिमां । कृष्ण पूजयिता मम ॥ जावी त्वमपि तीर्थस्यो - द्वारतस्तीर्थककिल ॥ ५ ॥ तदाकर्ण्य विनोर्वाणीं । कृष्णः संजातसंमदः ॥ ज्ञानस्थाने विनोश्चैत्यं । कारामाशिपः ॥ ६ ॥ गणनृनिर्विनोर्वासै - रपि प्रातिष्टपत् स तत् ॥ कृष्णोऽथ जलयात्रायै । सुरमत्यन्न्यमंत्रयत् ॥ ७ ॥ वाद्यमानेषु वाद्येषु । कुंनदस्तांगनाजनैः ॥ समं परिवृतो देवैः । कृष्णः कुंडान्यगाहत || ८ || पूर्वमैरावते कुंमे । गत्वा तन्निर्णयाय सः ॥ पप्र शक्रं गोविंद । एतन्नामार्थ एष कः || ९ || जगाद प्रहरिः पूर्व - मायाते जरतेश्वरे || तत्काशेऽत्र विदधे । कुंरुमेतदिनाधिपात् ॥ १० ॥ चतुर्दशसहस्राणां । नदीनां वारिराशयः ॥ पेतुरसिंमस्ततः पूतं । कुंड कश्मलघात्यदः ॥ ११ ॥ पयसास्य जिनो येन । स्वयं स्नात्वा च स्त्रापितः || तेन कर्ममलैर्लिप्तः [ स्वात्मा पावित एव च ॥ १२ ॥ कासश्वासारु चिग्लानि For Private And Personal Use Only मादा० ॥७६८ ।।
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy