SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ७६० ॥ www.kobatirth.org कृष्णस्त्वचकृते नाथा - नामच लब्धवान्मुदा ॥ १७ ॥ जगाद विष्णुर्मचैत्ये । स्थापितेयं मात्र किं । कालं स्थास्यत्यथान्यत्र । क्व च पूजामवाप्सति ॥ १८ ॥ नवाच स्वाम्यपीयं ते । प्रासादे त्वत्पुरावधि ॥ पूजामाप्स्यत्यतः शैले । कांचनाख्ये सुरैः कृतां ॥ १५ ॥ हिसदस्रीमतिक्रम्य । वर्षाणामतिदुःखदां || अस्मन्निर्वाणसमया- दंबादेशा ग्विरः ||२॥ ततोSप्यानीय रत्नाह । एनां संपूजयिष्यति ॥ पुना रैवतकेऽत्रैव । सप्रासादां सुवासनः ॥ २१ ॥ ॥ स् । स्थात्वा लक्षं सहस्राश्च । समास्तिस्रः शतव्यं ॥ पंचाशतिं तयात्रासौ । तिरोधास्यत्यतः पुनः ॥ २२ ॥ एकांत दुःखमाकाले । ततोंवैनां पयोधिगां ॥ कृत्वार्चयिष्यति घनं । Iss सुरा हरे || २३ || स कः पुण्यतमो जावी । योऽची रत्नोऽर्चयिष्यति ॥ विज्ञप्त इति कृष्न । जगद्गुरुरुवाच तु ॥ २४ ॥ त्वत्स्थापिताचविगमा- हिमलो नाम पार्थिवः ॥ जविष्यत्यत्र जैनें - धर्मधुर्धरणो हुरः ॥ २५ ॥ स रैवते मुख्यशृंगे | चित्रवर्ण विनिर्मितां ॥ स्मन्मूर्त्तिं स्थापयिता । प्रासादे काष्टकूटजे ॥ २६ ॥ तस्यामेवार्च्यमानायां । सुराष्ट्रायां च निवृत्तौ ॥ कांपीव्याख्ये पुरे जावी । नाम्ना रत्नो For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ७६ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy