SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ५५ ॥ www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir जीवितेनेह कलंकितेन । त्वया विना मानिनि निष्फलेन || गत्वा गृहान् स्वस्य मुखं जना - नां । कथं कथं दर्शयिता हताशः ॥ ६३ ॥ कलत्रपुत्रांगजमृत्यु दुःख - दूनस्य मे सौख्यकरो हि मृत्युः || सर्वस्य नाशे सहसाच्युपेते । सर्वोऽपि नाशं सममेव यातु ॥ ६५ ॥ दुःखातुरोऽसाविति चिंतयित्वा । तामेव संस्मृत्य तदैव कूपे । ऊंपामदान्मृत्युमवाप्य चासी - दंबा - सनेनारिसुरोऽवधिः ॥ ६६ ॥ कलापकं ॥ 1 इतस्तत्रैणाधिपवाहनां तां । सूनुध्यान्यूनमुदावदातां ॥ तत्कालजाता म्ररण त्पिकालि-मालासमालोकनदत्तरागां || ६ || नयन्ननोरत्नकरानदेह - युतिहृतान्यत्रिदशप्रभैौघां ॥ मुखदुहस्तैरिव शुभ्रवस्त्र-विभूषितांगावयवप्रदेश ॥ ६८ ॥ मुखांशुपीयूषपयोधिमध्ये | खेलन्मुखाहिव्यदंतरत्नां ॥ भ्रूमूलनासानुतवंशपत्र - समाधरौष्टां वरकंबुकंठीं ॥ ६९ ॥ तां वीक्ष्य सववयवानवद्यां । सन्नूषणैर्भूषितदेहदेशां || नृपास्यमानां सुरसुंदरी जि - नवावतारातिशयिप्रजावां ॥ ७० ॥ पाशात्रलुब्यो दधती कराभ्यां । वामेतराभ्यां तनयांकुशौ च ॥ वामांगगात्र्यां कनकप्रजानां । वरप्रदानप्रवणार्थवाणीं ॥ ७१ ॥ योल्लसन्मूर्त्तिरुदाररागः । संगो For Private And Personal Use Only मादा० ॥७५४॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy