SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shun Mahavir Jain Aradhana Kendre Acharya Sh Kain Ganand शत्रुजय ॥ १॥ मामत पापात् । कालवनिःकृपादहो ॥१॥ कस्या अपि नितंबिन्या । दीना इत्य गिरो मुहुः माहा० ॥ शुश्राव स महीपालो । जजागार च तत्कणात् ॥ २ ॥ युग्मं ॥ शब्दागतिं स निर्णीय । निश्चलेन च चेतसा ॥ पाणिना खजमादाय । जुतमन्वचलच्च तं ॥ ३ ॥ ततश्चैकं नरं ध्यान -स्थितं नारी च विह्वलां ।। अग्निकुंमं च नृपसू-रपश्यन्नगसंधिषु ॥४॥ असाविमां जिघां- सुदि । मुग्धः केनापि वैचितः ॥ तदिमां मोचयिष्यामि । यिमृश्येत्यवदच तं ॥ ५॥ रे त्व यैतत्किमारब्ध । पापकारिनराधम ॥ मुंचेमां बालिका नोचे-नेष्यामि त्वां यमालयं ॥६॥ अयोनांतः समादाय । दोयी विद्याधरः स्त्रियं ॥ कुमाराकेपवित्रस्तो । ययौ जवजितानिलः ॥७॥ तन्मोक्षणे कुमारोऽपि । समारोपितनिश्चयः ॥ खजपाणिर्महावेगा-तमन्वसरदातुरं ॥ ॥ पृष्टानुधाविनि नृप-कुमारे दत्तलोचनः ॥ विद्याधरो महावेग-जितगंधवदों ययौ ॥ In ए॥ स गन्नयतो व्यग्रो । नारीवधनिबधीः ।। श्ववनीष्मे महाकूपे । ऊपां ऊटिति ॥१॥ दत्तवान् ॥ १० ॥ कुमारोऽपि कपाधारो-ऽनुचरः स्फारविक्रमः ॥ ददौ अंपा ततस्तस्य । वि. प्रस्तस्योदिधीर्षया ॥ ११ ॥ विद्याधरोऽपि वेगेना-नवदृक्पथदूरगः ॥ पूर्वपापैर्दत्ततापैः । क For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy