SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय ।। ३१॥ SEEN ना ॥ ६ ॥ इत्यालोच्य विभुः सूत-माह रथ्यान निवर्तयः॥ त्यक्त्वाहं मानवीं मुक्ति-मुघो- माहा ढानंतसौख्यदां ॥ ४॥ व्यावर्त्तितरणं नेमि-मालोक्याश्र यदूनमः ॥ समुविजयः स्वेन्न-मंतरेऽक्षिपउन्मनाः ॥७॥ वत्सातुनमते स्वछ । सदुत्सवमये कणे ॥ त्वयेदं बंधुवर्गस्या-रच्यते दुःखदायि किं ॥ ए || श्तः शिवापि नीरंगी-उन्नास्याश्रुविमिश्रहक् ॥ मनोरडु मे वत्स । मा नांदीरिति वागिता ॥ ५० ॥ कृष्णरामावपि श्रुत्वा । चलितं नेमिनं गृहात् ॥ स्पंदनं नेमिनाथस्य । परिवव्रतुरुत्सुकौ ॥ ५१ ॥ अन्येऽपि ब्रातरः सर्वा । मातरस्तमवेष्टयन् ॥ तारका श्व र शीतांशुं । सपुण्यमिव संपदः ॥ ५५ ॥ तैर्वृत्त विभुरात्मानं । मेने मुक्तिपत्रांतरा ॥ साम्यचित्तहरैः स्वैरं । मोहस्तेनानुगैरिव ॥ ५३॥ शिवासमुविजया-वाहतुर्वत्स किं त्वया ॥ क्रि यतेऽस्मत्कलंकाय । स्वांगीकृत विमर्दनात् ॥ ॥ आबाल्यादपि नस्तात । त्वया पूर्णो म ॥७ ॥ * नोरयः ॥ शिखां तस्याधुनापि त्वं । समुहर परिग्रहात् ॥ ५५ ॥ अथो जगाद गोविंद-स्त नावमविदन्नदः ॥ अत्र पुण्यदणे बंधो । किं ते वैराग्यकारणं ॥ ५६ ॥ वात्सल्यामृतकुख्या For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy