SearchBrowseAboutContactDonate
Page Preview
Page 739
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir माहाण 11७३५॥ शजय पजालं वितनोषि कृष्ण ॥ १ ॥ असौ निजं कालममुं कियंतं । प्रपाल्य लोकोइरणाय नायः ॥ चारित्रमादाय पवित्रमूर्ति-मुक्तिं गमिष्यत्यपुनर्नवाय ॥ २ ॥ इति शक्रोक्तमाकर्ण्य । जिनसंशय प्राशये ॥ स्वागसः दमयामास । नेमिमालिंगयन हरिः ॥ ३ ॥ बिमौजसं विसृज्याय । नेमिमादाय माधवः ॥ ययावंतःपुरे चार-पालानादिक्षदित्यथ ॥ ४ ॥ नासौ महंधुरेषोऽत्र । निषेध्यः प्रविशत्रहो ॥ सत्यनामादिनिळत-जायानिः सह खेलतु ॥ ५ ।। इत्युल्लाप्य विसृज्यापि । नेमि पीतांबरः पुनः ॥ खेलत पुरंध्रोनि-निर्विकारं च नेम्यपि ॥ ६ ॥ ग्रीष्मेऽन्यदा तपत्यकें। जलसंपर जगाम रैवते शा । सनेमियुवतीसखः ॥ ७ ॥ विविशुस्तत्र सरसी-नीरेषु सुदतीजनाः ॥ तदविष्टायिदेवीवत् । प्रेरिताः शार्ङ्गपाणिना || ॥ जलास्फालनसंजात-कंकणध्वनिरच्युते ॥ पुपोष स्मरनूपाल-तूर्यनादमुदं चिरं ।। ए ॥ काचित्कुंकुमपिंडेन । निजघान हरेरुरः ॥ 8 सरागां कुर्वती प्रोच्चैः । पर्वताधित्यकामपि ॥ ए॥ नलजलयंत्रांबु-धारानिः कापि मा धवं ॥ कादंबिनीव सिंचंती। करछैलमिव व्यधात् ॥ ॥ एवं कीमारसे कामं प्रसरत्य ॥३५॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy