SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥१३२॥ www.kobatirth.org चैतमित्यथैनं । वच्मि त्रिशुद्ध्यापि न मन्यतेऽसौ || ६ || दोष्णोरसा पाणितलेन पादैया हतोऽयं कथमत्र जावी || रंजातरुः पक्षिपदानि सोढा । नैरावतस्यो लिखितानि तानि || ७ || नायं यथानर्थमुपैति मत्तो । मत्तो यथा वेत्ति च मे बलांशं ॥ स्यान्मान सिद्धिश्व यथास्य कार्यं । विचार्य सर्व हि मया तथैव ॥ ५८ ॥ संचिंत्य चित्तांतरिदं जितेंडु-र्जगाद गोविंदममंदबुद्धिः ॥ गंजीरवाग्नरविगर्हिताब्धि- ध्वनिः प्रकुर्वन् मुखरा दिशोऽपि ॥ ५ ॥ पादप्रहारावनिपातपांशु - पूरोकमात्पामरहर्षकारि ॥ नियु. इमेतन्नहि युक्तमुक्तं । सुव्यक्तनिःशेपरणस्य साधोः || ६ || दिव्याय सैरप्यहितप्रयोज्यैः । शस्त्रैर्न शस्तो रण श्रावयोर्हि ॥ बंध्वोर्मिथोऽप्यात्मवदंगयोर्न । जेदोऽस्ति खेदोदय मेदकारी ॥ ६१ ॥ मिथोऽपि बाह्वोर्नमनानमान्यां । जयाजयौ शकू कलयाव आवां || स्यान्मानसिद्धिश्च न देहपीडा । व्रीडा वहा क्रीsaras || ६ || हरिस्तदंगी करणादुदस्त - बाहुर्बभूवादिसमानसारः ॥ एकेन दंतेन दंत-श्वेोच्चशाखो डुरिवोपवातः ॥ ६३ ॥ वामेन दोष्णाथ विभुर्मृणाल-लीलालसं माधवबहुना || श्रनामयत्तह्वल गर्वधन्व-धर्माणमात्मोच्चकरेषुरेखं ॥ ६४ ॥ वामं भुजं स्वं वि For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir माहा० 1138211
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy