SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥श www.kobatirth.org विष्णुनैव । वध्य इत्यनुपालयन् ॥ ४३ ॥ जातेऽय सकले सैन्ये । रणसज्जे जिनेश्वरः ॥ वि रराम रणात्सैन्य-रक्षायै केवलं स्थितः ॥ ४४ ॥ छ्यश्रामवधूयाश्र । लांगली घृतलांगलः ॥ बहुशचूर्णयामास । मुशलेन रिपुव्रजान् ॥ ४५ ॥ जरासंधोऽय रोपांधः । प्रतिकृष्णं निजं रथं || अचालयच्चरासारैः । कुर्वन् वैरिषु दुर्दिनं ॥ ४६ ॥ कृष्णवत्र्मेव कृष्णोऽपि । वैरिकाष्टेषु सहः || आस्पदं तेजसामेकं । दधावे स्यंदन स्थितः || ४७ || तयोः स्यंदनयोश्चक्र - पिष्टा नूः कणशोऽनवत् ॥ गतागतैश्व विश्वेऽपि । प्रहोजो रणधुर्ययोः ॥ ४८ ॥ श्रायसैरायसान्यस्त्र - दिव्यैर्दिव्यानि तौ मिश्रः ॥ श्रस्त्राणि जघ्नतुर्वीरौ । जयाद् दृष्टौ सुरैरपि ॥ ४५ ॥ प्रक्षीणास्त्रोऽय चक्रस्य । जरासंधोऽस्मरडुषा । तच्च वह्निकणाकी । तत्पाणौ डुतमागमत् ॥ ॥ ५० ॥ गोप गर्व विमुच्याद्या - प्याज्ञां मन्यस्व मेऽधुना ॥ जीवन पुनः स्वकर्म त्वं । लप्स्यसे चारणं गवां ॥ ५१ ॥ न चेच्चक्रमिदं कृष्ण । मूर्द्धानं तव जेत्स्यति ॥ विब्रुवाणं जरासंघ - मिति तं प्राह माधवः ॥ ५२ ॥ युग्मं ॥ हत्वा तां गामहं सत्यं । पातास्मि निजकर्मतः ॥ मुंच चक्रं जरासंध | चिरयस्यधुना कथं || १३ || जरासंधोऽपि रोषेण । मयित्वा विदा For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहाण 1139211
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy