SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माहा ॥७२॥ ॥ १ ॥ ननोमंझपमातन्वन् । रविमानादयन सुखं ॥ बाणवृष्टिं व्यधात्सोऽय । धाराधर - वापरः ।। २२ ॥ अश्र नेमिनिदेशेन । मातलिः स्वबलानितः ॥ वात्यावर्तमिव स्वैरं । ब्रामयामास स्पंदनं ॥ २३ ॥ अपूरयन्महाशखं । त्रिजगक्ष्यापिनिःस्वनं ॥ शाक्रीयं च चकर्षोंच्चैधनू रौरवं विन्नुः ।। २४ ॥ सर्वतोऽपि मुमोचोच्चैः । शरान संख्यातिगान लघु ॥ रिपवः सर्वतस्तं चा-पश्यन सर्वमयं यथा ॥ २५ ॥ तस्यावर्त्ततद्वाण-धोरणीतुमक्षमाः ॥ दूरे तस्थु पाः सर्वे । तइये साक्षिणो यथा ॥ २६ ॥ चिच्छेद कवचेष्वास-मुकुटध्वजसायकान्॥ नृपाणां नगवान् प्राणान् । नाहरत्स दयामयः॥ १७ ॥ इतो ध्याननिलीनस्य । कृष्णस्य पुरतोऽनवत् ॥ पद्मावती तृतीयेऽह्नि । प्रत्नापुंजांतरस्थिता ॥२०॥ वीक्ष्य तां पुरतः कृष्णः। सुरीगणसमन्वितां ॥ प्रणम्य नक्तिमान प्राह। स्तुतिपूर्वमिदं वचः ॥ शए ॥ धन्योऽयाहं कतार्थोऽस्मि । पवित्रोऽद्यास्मि पावने ॥ अद्य मे सफलाः कामा । यदन्नूदर्शनं तव ॥ ३० ॥ वर्णयामि कियदेवि । वैनवं ते स्वजिह्वया ॥ शकादयोऽपि यवक्तुं । सम्यग्नो विबुधाधिपाः ॥३१॥इति नक्तिवचःप्रीता । प्राह सा परमेश्वरी॥ यत्कृते संस्मृता कृष्ण । जवताहंत EARN ॥७॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy