SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ Sh incha kenge Acharya Sha Kalassaganan Gyanmandir शत्रंजय मादार ॥१॥ RAMBRITE पार्थकावयान्योऽन्यं । समानभुजक्रमौ ॥ युयुधाते शरैरुस्त्रै-रिवाकौं प्रलयोदितौ ॥ ॥ १४ ॥ दुःशासनमरौत्सीच्च । नीमः पूर्वरुषेरितः॥ निपात्य च भुवः पृष्टे । तनुजावुदपाटयत् ॥ १५ ॥ वीक्ष्येव नास्करो नूमिं । रक्तां दुःशासनासृजा ॥ तन्वन द्यामपि तहाँ । । वारुणी दिशमाश्रयत् ॥ १६ ॥ प्रातः पार्थवधापेकी । राधेयः शल्यसारथिः ॥ शंखस्वनमिषार्जन । रणाजिरमवाप्तवान ॥ १७ ॥ विहायसि दिशि मायां । परितः प्राणिवर्गिषु ॥ अलक्ष्यंत तयोर्बाणा । वार्षुकाब्दकणा श्व ॥ १७ ॥ पार्थो गारुडशस्त्रेण । कर्णमुक्तसरीसृपान् ॥ न्यवारयत्पराण्येवं । प्रत्यस्त्रैः सर्वमंत्रवित् ॥ १ ॥ पूर्वोपकारसंक्रीत-पन्नगेंइसहायिना ॥ धनंजयो न्यहन कर्ण-मर्णवान्यर्णगे रवौ ॥ २०॥ पुनः प्रातः पुरस्कृत्य । सेनानी शल्यमाजये ।। मंदोत्साहा अपि ययु-धृतराष्ट्तनूरुहाः ॥ १ ॥ भुंचत्यरिमनःशल्ये। शरान् शल्ये समंततः ॥ एको युधि स्थिरो जझे । तत्रैकः स युधिष्टिरः ॥ १२ ॥ सहदेवो ऽपि संक्रुः । संक्रुहं शकुनिमितं॥ रुरोध शरसंघातैः । पूरयन् गगनार्णवं ॥ ३३ ॥ उत्तरस्य - स्मरन् शल्यं । शक्त्या सफलया क्रुधा ॥ जघान तपसः सूनु-बैरियादी हि वीररुट् ॥ २४॥ ॥१०॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy