SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥७०८ ॥ www.kobatirth.org पा - सत्यकिस्तु व्यसुं व्यधात् ॥ ए३ ॥ विरथ्यरथसारथ्यं । व्यस्त्रं कृत्वा जययं ॥ जघान पार्थो घस्त्रांते । स्वांते संधां स्मरन्निजां ॥ ९३ ॥ रणे चतुर्दशदिना - वधौ कयमुपाययुः ॥ धार्त्तराष्ट्रस्य सप्ताप्य - कौहिण्यो ऽकी दुःखदाः ॥ ए४ ॥ रात्रियुद्धनिवाशा - स्ततस्ते धार्चराष्ट्रजाः ॥ सुप्तेषु पांडुपुत्रेषु । घूकपातमुपाययुः || ५ || जीमसूर्जीमवनीमो । विविधास्त्रैcore: || मायायुधैश्च युयुद्धे । तत्र वित्रासिताहितः || ६ || कर्योऽय कुपितः कांडै-रकांडकृत मंडपैः ॥ तिरयामास तत्तूरी। सोऽपि तान् गदयालुनात् ॥ ७ ॥ देवदत्तां ततः श क्तिं । स्फुर्जचह्निकणावृतां ॥ मुमोच शक्तिं राधेयः । प्राणानय घटोत्कचः ॥ ए८ ॥ प्रातोऽय विज्ञ - रणकर्मा कृतांतवत् ॥ विराटपदौ युध्ध्वा । देहांतरमतंजयत् ॥ एए ॥ म्लानेऽथ तपसः सूनु - सैन्ये निधनतस्तयोः || स्थिरीकुर्वन निजान् धृष्टद्युम्नो शेणं रुषाययौ || ५०० || पतजं त्रसदृवं । स्यस्त्यंदनमेतयोः ॥ चिरं समरमालोक्य । दधुर्भीतिं खअपि ॥ १ ॥ इतो मालवन - र - रश्वत्थामा गजो हतः ॥ दतोऽश्वत्थामेत्यासीत् । सर्वत्र ध्वनिरनु For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहाण 11 300 11
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy