SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥६॥ www.kobatirth.org क्व गवामीति तेनोक्ते । स्मशाने याहि सा जगौ || कदा मया समेतव्य - मित्यवोचत्स तां पुनः || १ || यदा हस्ते गृहीत्वाहं । शांत्रमत्रानयाम्यरे ॥ तदा त्वया समागम्य - मित्यूसापि तं क्रुधा || ८ || यदादिशति मे माते -त्युदित्वा रुक्मिणीसुतः ॥ ययौ स्मशाने शवोऽपि । भ्रमंस्तत्र समाययौ ॥ ९ ॥ ततश्च जीवे जामै - कोनं कन्याशतं शुनं ॥ अमेलयत्प्रयत्नाच्च । कन्यामेका मियेष च ॥ ३०० ॥ प्रप्त्या तत्तु विज्ञाय | प्रद्युम्रो जितशत्रुराट् ॥ बज्जूव शांबोऽपि कनी । तत्पुराsarस्तुः ॥ १ ॥ जामा सुतार्थे तां कन्यां । जितशत्रुमयाचत । सोऽप्याख्यन्मत्सुतां जामावा बाहौ त्वसौ || २ || अन्यच्चाछाहकालेऽस्याः । करं नीरुकरोपरि ॥ चेत्कारयति नामा त - नीरवेऽस्तु ममात्मजा || ३ || तदंगीकृत्य जामागा-तत्र द्युम्नप्रयुक्तया ॥ प्रवेत्ति तं कन्यां । जामा शांत्रं परो जनः ॥ ४ ॥ श्रगती करे धृत्वा । शां जाhread || सुतोद्वाहोत्सवे प्रीत्या - नयत्येनमसावहो || ५ || जामौकसि गतः शांबो | जीवामेतरं करं ॥ स्वहस्तेनोपरिस्थेनादाय वामेन वामधीः ॥ ६ ॥ कन्यानां नवनवति -पा For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहाण् ॥ ६ण्णा
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy