SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ Sun Mahavir la Aradhana Kenda Acharya Sh Kalassagarson Granmandie शत्रंजय मादा ॥६ ॥ स्मृतोत्तरावचाः पार्थो । जगौ मत्स्येशनंदनं ॥ १ ॥ र्योधनस्य नीलानि । पीतान्यादित्य- जस्य च ॥ विचित्रवर्णान्यन्येषां । वासांस्याहर वेगतः ॥ ए ॥ तथा कृते तेन शरै-व्रतो जीष्मस्य वाजिनः ॥ हत्वार्जुनः पुरं प्राप । रिपुसैन्यं च उडुवे । ए३ ॥ पुरं विराटो विजयी। तत्प्राक् प्राप्तः प्रमोदनाक् ॥ रिपुपृष्टे गतं ज्ञात्वा । सुतं किंचिदयत ॥ एच ॥ यावसन्नादयेत्सेनां । स सुतानुगतिस्पृहः ।। तावञ्चरैः कुमारस्य । जयोऽशंसि प्रमोदिन्तिः॥ ॥ ५ ॥ राजमानो मुदा राजा । कारयनगरोत्सवं ।। स्वयं चकार कंकेन । सन्नायां सारिखेलनं ॥ ४६॥ प्रशंसंतं सुतजयं । कंकः प्राह नरेश्वरं ॥ जयोऽस्य किं न सुलनो। यंता यस्य बृहन्नमः ॥ ७ ॥ इतो रथादवारुह्या-र्जुने याति निजाश्रयं ॥ नत्तरस्तु सन्नासीनं । पमुपाविशत् ॥ ए॥ नवाच च मया राजन् । जयो यस्मादवापि सः॥ प्रत्यक्षतामतस्यह्नः । स्वयमेष्यति बंधुयुक् ॥णा ततस्तृतीयेऽह्नि युधि-ष्टिरः स्नातः सुवस्त्रयुक् ॥ कृताईत्पूजनः क्षुश्-देवतेन्यो बलिं व्यधात् ॥ २०० ॥ स्वरूपनाजश्चत्वारः । परे धर्मसुतं मु मः सिंहासनस्थं च । विराटोऽपि नमोऽकरोत् ॥१॥ इदं राज्यमियं संप-तथान्य ॥६ ॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy