SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir जाजय मादा ॥६५॥ झपन् ॥ ३७॥ राजंस्त्वनीतिपायोधौ । कञ्चपा व पांडवाः ॥ संतोऽप्यसंत श्व ना-स्मा- निरासाक्तिाः क्वचित् ॥ ३०॥ श्रुत्वेति नीष्मविपुर-मुखमैकत पार्थिवः॥ परिज्ञाय च तजावं । प्राह त स्वधुनीनवः ॥ ३५ ॥ नेतयो यत्र नो नीति-यंत्र नो रोगसंनवः ॥ लक्यंते पांडवास्तत्र । स्वयमई विहारवत् ॥ ४० ॥ जगुर्दूतास्ततो मत्स्य-देशो देशेषु राजते ॥ धनैर्धान्यैर्दिवः खंड-मिवाधिव्याधिवर्जितः ॥ १ ॥ अयाददे वचो र्यो-धनो झेयाः कनं दि ते ॥ गुप्ताः शल्यमिव प्रौढ-दवथुप्रश्रिमाकराः ॥ ४ ॥ कचे सुशर्मानुपति-स्ततो नत्वा सुयोधनं ॥ तनिश्चितं पांडुसुता । मत्स्यदेशे चरंति ते ॥ ४ ॥ तन्मत्स्यराजनगरा-जोकुलं ज्ञा ग् हरामहे ॥ यथा स्वयमकालेऽपि । प्रत्यक्षास्ते नवंति हि ॥ ४ ॥ मत्स्याधिनः परो वैरी। ोकतः स निगृह्यते ॥ अन्यतो गोहरणतो । हन्यते पांडवा अपि ॥ ४५ ॥ सुशर्मणो मंत्रमिति । श्रुत्वा नुनोऽर्कसूमुखैः॥ दुर्योधनोऽचलत्सैन्यै-धृतगोहरणाशयः ॥ ४६॥ त्रिग धि- पतिर्याम्य-दिग्मुक्ताः सुरत्तीरनीः ।। अहरद्वलिसैन्येन । विराटनगरांगणे ॥ ४ ॥ तदा कलकलाराव-व्याकुलानन आलपत् ॥ शीघ्रं गोपाल आगत्य । विराटनृपति न ।६।। For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy