________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
जाजय
मादा
॥६५॥
झपन् ॥ ३७॥ राजंस्त्वनीतिपायोधौ । कञ्चपा व पांडवाः ॥ संतोऽप्यसंत श्व ना-स्मा- निरासाक्तिाः क्वचित् ॥ ३०॥ श्रुत्वेति नीष्मविपुर-मुखमैकत पार्थिवः॥ परिज्ञाय च तजावं । प्राह त स्वधुनीनवः ॥ ३५ ॥ नेतयो यत्र नो नीति-यंत्र नो रोगसंनवः ॥ लक्यंते पांडवास्तत्र । स्वयमई विहारवत् ॥ ४० ॥ जगुर्दूतास्ततो मत्स्य-देशो देशेषु राजते ॥ धनैर्धान्यैर्दिवः खंड-मिवाधिव्याधिवर्जितः ॥ १ ॥ अयाददे वचो र्यो-धनो झेयाः कनं दि ते ॥ गुप्ताः शल्यमिव प्रौढ-दवथुप्रश्रिमाकराः ॥ ४ ॥ कचे सुशर्मानुपति-स्ततो नत्वा सुयोधनं ॥ तनिश्चितं पांडुसुता । मत्स्यदेशे चरंति ते ॥ ४ ॥ तन्मत्स्यराजनगरा-जोकुलं ज्ञा ग् हरामहे ॥ यथा स्वयमकालेऽपि । प्रत्यक्षास्ते नवंति हि ॥ ४ ॥ मत्स्याधिनः परो वैरी। ोकतः स निगृह्यते ॥ अन्यतो गोहरणतो । हन्यते पांडवा अपि ॥ ४५ ॥ सुशर्मणो मंत्रमिति । श्रुत्वा नुनोऽर्कसूमुखैः॥ दुर्योधनोऽचलत्सैन्यै-धृतगोहरणाशयः ॥ ४६॥ त्रिग धि- पतिर्याम्य-दिग्मुक्ताः सुरत्तीरनीः ।। अहरद्वलिसैन्येन । विराटनगरांगणे ॥ ४ ॥
तदा कलकलाराव-व्याकुलानन आलपत् ॥ शीघ्रं गोपाल आगत्य । विराटनृपति न
।६।।
For Private And Personal use only