SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir मादा झानंजय ॥४॥ साधूक्तं लवता ज्ञातं । न हि प्रनवतीत्यदः ॥ इत्युक्त्या व्यसृजर्म-सूनुस्तं बहुमा- नतः ॥ ४३ ॥ समं कुंत्या कलत्रेण । पांडवास्तत्र कर्मणि ॥ प्रमाणयंतोऽय तपः। कायो॥६६६॥ त्सर्गमधुर्मुदा ॥ ४ ॥ एकपादायसंस्थाना-स्तीक्ष्णांशी दत्तलोचनाः॥ परमेष्टिस्तुतिध्यान निश्चलास्तस्थुरादरात् ॥ ४५ ॥ सप्ताह्रीमिति ते शीता-तपादिक्लेशनाजिनः ॥ जिनध्यानसमाधान-तत्परा व्यतिचक्रमुः ॥ ४६ ॥ अथाष्टमदिने काष्टा-मुखेन्यः स्पष्टचंमिमा ॥ खंगयन शैलशृंगाणि । सहसा वायुराययौ ॥ ४ ॥ तदा पवननिधूत-शाखिशाखाग्रचालनैः । वित्रस्तकंदुकीयंत-गलौलो मरुन्मुदे ॥ ४ ॥ यथा या महावायु-र्वाति चालितनूधरः॥ तया तश्राप तद्ध्यान-दीपो निश्चलतां नृशं ॥ ४ ॥ इतश्च हयदेषान्तिः । देवेमाजी रश्रचीत्कृतैः ।। निःस्वानप्रमुखैर्वाद्यैः । पाटयत्पृथिवीधशरान ॥ ५० ॥ चतुर्दिक्षु मिलर्षा-मेघवन्नरवाबित् ॥ रजोनिप्पयक्ष्योम । सहसा सैन्य- माययौ ।। ५१ ।। युग्मं ॥ ध्यानस्थिते ततः कुंती-पद्यौ कश्चिदेत्य च ॥ अधिरोप्य दयस्कंधे । पुनः स्वं कटकं ययौ ॥ ५५ ॥ दा वत्सा हा रणे शूरा । हा वृकोदर हार्जुन ।। अ ॥६६॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy