SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir मादा झाबुजय कुंतीमश्रावदत् ॥ प्रशस्तैस्तचरित्रैस्तै-स्तै स्तां विस्मापयन नृशं ॥ ४ ॥ शृणु मातहरे- तु-निर्मातुं केवलोत्सवं ॥ यानमागचउपरि । नवत्योश्वस्खले तदा ॥ ५॥ तछेत्तुमथ विज्ञा॥६६॥ तु-महमत्रविमौजसा ।। प्रदितः प्रहितो नाम । नवत्यौ वीक्ष्य चागमं ॥६॥ ज्ञात्वा स तीयुगध्यान-परमेष्टिनमस्क्रियाः॥ विमानस्खलने शक्रः। कारणं ध्यायतिस्म च ॥ ७॥ मामित्याह च पांचाल्या । वचनात् पाडवा अम। ॥ पद्मान्याहत्मविशन् । सर: स्फुरदुरू रगं ॥ ७॥ तस्येशः शंखचूडो हि । नागपाशैरमून दृढं ॥ बध्ध्वा श्वभ्रमनपीडिग् । न न्यधि च केनचित् ॥ ॥ सत्योरियं तन्निमिना । परमेष्टिस्तुतिस्मृतः ॥ अस्महिमानमांद्यत्वे । तत्वेनैतहि कारणं ॥१०॥ तजत्वा शंखचूमात्तान् । मोचयित्वा मदाझया ॥ सतीस विधमानीय । ध्यानं मोचय मजतौ ॥ ११॥ गत्वा ततोऽहं पातालं । कथमेतानिरागसः ॥ * व्यस्त्रान् बंधितवान्नाग । तं चेत्याक्षिपमुच्चकैः ॥ १२॥ मत्सरोऽजस्पृहालून-मूनबंधिपमित्य- श्र॥ तेनोक्ते शक्रनिर्देश-मस्मै शंसितवानरं ॥ १३ ॥ शनादेशात् शंखचूडः । स्वे राज्ये:मून्यवेशयत् ॥ मान्याज्ञा किल शक्रस्य । मुरासुरनरेष्वपि ॥ १५ ॥ राज्येषु निःस्पृहैरेतै ॥६६॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy