SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय H६८ ॥ www.kobatirth.org ष्टितमोऽभवत् ॥ ८२ ॥ I इतस्तेषामशेषाणा - महीलानंदशालिनां ॥ मध्याच्योम्नोऽपत हैम- पद्मं पांचाल्यश्राददे || ३ || तस्य स्वास्यस्य सादृश्यं । पश्यतोवांबुजं सती || जघ्रावादाय पाणिभ्यां । हृष्टा जीममुवाच च || ४ || प्रिय प्रियाणि पद्मानि । मह्यमीहंशि दर्शय ॥ कुतोऽप्यानीय सरसः । सरसात्सरितोऽपि वा ॥ ८५ ॥ अन्वेष्टुम जीमोऽपि । पद्मानि विविनांतरा || जगाम सामजगतिः । स्मृतपंचनमस्कृतिः || ६ || ततश्च लोचनं वामं । वामतां सूचयन्नृशं ॥ युधिष्टिरस्य स्पंदे | कुंत्या दक्षिणमक्षि च ॥ ८७ ॥ तदरिष्टमिति ज्ञात्वा । बंधूनूचे युधि - ष्टिरः ॥ न कोऽप्यस्तीह यो जीमं । परानवितुमुद्यतः || ८ || सूचयत्येव मन्नेत्रं । किंचिश्री मेऽप्य मंगलं ॥ तदुत्तिष्टंतु यास्यामस्तत्पृष्टं पृष्टगा इव ॥ ८७ ॥ सर्वतः संचरंतस्ते । निangina || नासादयन् क्वचिनीमं । निर्माग्या इव सेवधिं ॥ ७० ॥ संमूतः पतंतश्च । मूर्ख-मोहसमूहतः ॥ हिमंबोक्तं स्मरंतस्ते । रयात्तामस्मरन्न || १ || स्मृतागत्य दिडंबा - पि । तानारोप्य शिरस्यपि ॥ निनाय जीमनिकटं । स्वगृहान्नाप च स्वयं ॥ ९२ ॥ नीम For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ६५८ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy