SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥६२॥ www.kobatirth.org येषु कथं द्वेषी । निःशेषप्रितपुण्यधीः ॥ तदादिशावयोः पूज्य । प्रसादं कुरु पूछतोः ॥ ५ ॥ इति तद्दचनाद्वाचं- यमो वाचं सुधातिगां ॥ प्रवोचद्ज्ञानमाहात्म्याद् ज्ञात्वा तच्चरितं तथा ॥ ६ ॥ पुरात्रासी ने कवि-तापसो जातमत्सरः ॥ जिनेंश्शासने धूक । इव नास्वतिस्वति ॥ ७ ॥ सकलत्रो जटाधारी । कंदमूलफलाशनः ॥ दधानो वल्कले रम्ये । स बभ्राम वनाइनं ॥ ८ ॥ तस्मादजनि सडूप पात्रं पुत्री पवित्राक् ॥ सवकणा रत्नमिवा॥ ए ॥ प्राणेभ्यो ऽतिप्रिया तस्य । सुतासीत्सा गुणोज्ज्वला ॥ नाम्ना शकुंतला के कि- कलापसमकुंतला ॥ १० ॥ प्रकृत्यैव ससौनाग्या । यौवनं प्राप्य सा पुनः ॥ रुरुचे रुचिराकारा | वनश्रीरिव माधवं ॥ ११ ॥ इतश्व भूपतिर्भीम-नामा जीमाकृतिर्द्धमन् || लीलया विपिने तत्रा - शक्षीतां त्रिदशीमिव ॥ १२ ॥ सहसा सारसौरभ्य - सुंदरीं स विलोक्य तां ॥ वल्गाग्रहाचलक्ष्य - स्तस्थौ तत्रैव तधिः || १३ || तीक्ष्णैर्मदनवाणैः किं । स्खलितः किं पुनोतु मा ॥ सुकुमारामिमामध्वः । खुरैरित्यr शंकया ॥ १४ ॥ युग्मं ॥ क्षणं संभ्रममासाद्य । लब्धबोधः स कन्यकां For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहा० ॥ ६२ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy