SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ Shin Maha Jain Aradhana Kenare www.kobatirtm.org Acharya Shri Kailassagaur Gyanmandir मादा शत्रंजय कुंती दिवाख्य-मार्यतेऽसौ तवांगजः ॥ ६ ॥ तदमुष्य सहायत्वे । मातः प्रेषय कंचन Sard ॥ जातास्म्यहं गुणक्रीता । हिमंबा नीमचेटिका ॥ ७ ॥ इतो रतःप्रहारण । नीममालो॥६ ॥ क्य जर्जर ।। अधावत धर्मसूनुः । खजपाणिस्तदादिपन ॥ ७० ॥ सन्जीनूय तदा जीमो। गदापाणिर्यमोपमः ॥ तं जघानाममत्रांड-मिवोइंडपराक्रमः ॥ ७ ॥ तस्मिन् हते हिडंबाश्र। नीमरूपेण मोहिता ॥ पृष्टानुगालवत्तेषां । परिचर्यापरायणा ॥ ७० ॥ अन्यदा मार्गवैषम्या-दरण्ये शैपदी क्वत्तित् ॥ तेन्यो वियुक्ता बज्राम । यूथभ्रष्टा मृगीव सा ॥ १ ॥ सिंहशूकरमातंग-व्याघ्राह्यजगरादयः ॥ पराजवनिमां नालं । शीलमंत्रपवित्रितां ॥ ७ ॥ गिरौ सरसि कांतारे । पश्यतोऽपि हि पांडवाः ॥ नापश्यंस्तां कुरंगाही । वल्लीमिव तु मोहिनीं ॥ ३ ॥ विषप्मेष्व तेषूच्चै-दिवा जीमवाक्यतः ॥ वनादालोक्य तां तत्रा-नयत्प्रझेव नारती ॥ ॥ कुंती च शैपदी स्कंधे-नोहंत्यतिवत्सला ॥ यथाकामी- नपानीया-नदात्री पनि साचलत् ॥ ५ ॥ कुंतीयुधिष्टिरौ हृष्टौ । ततो नीमेन तां वधू ॥ नदवाहयतां रात्रि-मिव शीतमरी चिना ॥ ६ ॥ सा सानुरागा निर्माय । सौधानि विविधा ॥ ॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy