SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra कात्रुंजय : ६४६ ॥ www.kobatirth.org दग्वान् बहिः शोका - इदौ दाघांजजीर्जलैः ॥ ५४ ॥ शंकया वैरिणां पांडु पुत्रा श्र पनि डुतं ॥ [श्रास्फर्जतः पततश्च । चर्जतिस्म दिवानिशं ॥ ५५ ॥ न दुर्गेऽपि न चैत्येऽपि । न गिरौ न नदीतटे || न सरस्यापि ते जीते - विंशश्रमुरहो कचित् || ६ || दर्जाकुर परिश्लिष्टे । कंटकाव्येऽपि भूतले ॥ चलंतस्तेऽपि सरले । मुखं दुःखं च नाविदन् ॥ ५७ ॥ इतः कुंती परिक्लिष्टा । मार्गे चलितुमकमा || जगाद जीममद्यापि । कियतव्यमस्ति नः ॥ ५८ ॥ क्रमितुं न ममहं । वधूरपि हि न कमा || नकुलः सहदेवश्व | लक्कया चलतः परं ॥ ५५ ॥ श्रुत्वेत्यध्यारोपयत्स | मातृजायें निजांसयोः ॥ बंधू वबंध पृष्टौ तु । करयोरपरावधात् ॥६०॥ संचरन्निति वेगेन | नीमो निस्सीमपौरुषः ॥ अतिक्रम्य निशां प्रातः । प्रापत्किमपि काननं ॥ ६१ ॥ तत्र निज्ञयमाणेषु । श्रांतेषु सकलेष्वपि ॥ जलार्थी जीमसेनोऽय । भ्रमन् प्राप महासरः || ६ || तीर्त्वा तत्र कणं जीमो । यावच्चलति वारिनृत् । तावत्पश्चाद्दलद्ग्रीवां । स्त्रियं कियत् ॥ ६३ ॥ पूर्व सा क्रूरदेहा रे-रे तिष्टेति प्रजापिणी ॥ जीमं चाथ विलोक्यागा - वृषस्येत्य तिरूपिणी ॥ ६४ ॥ तत्पुरो लीलयाच्येत्य । नंती नेत्र विकूलितैः ॥ सा For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहा० ॥ ६४६ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy