SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ Sh incha kenge Acharya Sha Kalassaganan Gyanmandir माहा शत्रंजय कालेऽपि हि दुष्टानां । हननानियमदयः ।। ३२ ॥ गोविंदे निगदत्येवं । धर्मसूनुर्जगौ ननु । त्वयि संन्नाव्यते सर्व । हरे हरिपराक्रमे ॥ ३३ ॥ वयं त्रयोदश समाः । समासाद्य वनाथ। ६४॥ में ॥ त्वया सहायिना शत्रून् । हनिष्यामोऽधुना ब्रज ॥ ३४ ॥ इत्युक्त्वा पांझवैर्विष्णु-विसृ टोलगिनीं निजां । सुन्नशं रथमारोप्य । प्रापत्सतनयां पुरीं ॥ ३५ ॥ ततस्ते सप्त सत्सत्वाः । कामंतः क्रमतो महीं ॥ पुरोचनेनोचिरेऽथ । दुर्योधनपुरोधसा ॥ ३६ ॥ नत्वा नवतं पंचांग-स्पृष्टनूपीठ आदरात् ॥ सुयोधनो मन्मुखेन । नयाज्ञिपयत्यदः ॥ ३७ ॥ मयाऽज्ञानवशादेत-धर्मसूनो तदा कृतं ॥ ज्येष्टो गुणैश्च वयसा । सोढवानियतं नवान ॥३७॥ तथा मयि कृपां कृत्वा । पश्चात्तापपरायणे ॥ प्रस्थपुरेशत्वं । सांप्रतं नज मानदं ॥३५॥ इत्यं तारुणां बाह्ये । कोमलां तजिरं नृपः॥ श्रुत्वा विश्वस्य सरलः । प्राप तां वारणावती ॥४॥ २ज्ञात्वा तहिदुरः कूटं । गूढलेखाकरैरिति ॥ अशिश्यामसूनुं । विश्वसीारिषु क्वचित्॥१॥ # अस्ति निर्मापितं लादा-गृहं वासाय वो नवं ॥ तत्र स्थितानसौ युष्मान् । गुतं धक्ष्यति वा- मवः ॥ ४५ ॥ यत्कृष्णफाल्गुनस्येष । चतुर्दश्यां महानिशि ॥ सुयोधनेन निर्दिष्टो-ऽनिष्टं क ॥६५॥ ॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy