SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ Shin Maha Jain Aradhana Kenare www.kobatirtm.org Acharya Shri Kailassagaur Gyanmandir माहा० शत्रुजय कपालकान् ॥ ११ ॥ अनुमतमप्रतिषिमिति । प्रविकल्प्य पितुः स निजां च प्रसूं ॥ वनग- IA मनाकरटंकवला-दिधेऽक्षिण सशोकपयःप्रविझू ।। १२ ।। ॥६५॥ अथ पित्रोरनुशान्तिः । परिणेतुमिव श्रियं ॥ चचाल बंधुपत्नीनिः । समं धर्मतनूरुहः॥ ॥ १३ ॥ पांडुः कुंती च महीच । तथा सत्यवती गृहात् ॥ अंबांवालांबिकास्ताश्च । स्नेहार तमनु निर्ययुः ॥ १४ ॥ अश्रुप्रवाहा नेत्रेन्यो । जनानां पश्यतां च तान् ॥ तत्स्नेहसागरम नु-प्रवृत्ताव तेजवन् ॥ १५ ॥ तदा तैः पंचनियनि-रिक्यैिरिव तत्पुरं ॥ निश्चेतनं क्रियाहीनं । बलूवालेख्यगं यथा ॥ १६॥ पुराबहिरुपेत्याथ । स्थित्वा धर्मसुतो नृपं ॥ मातनत्वा चेति जगौ। पाणी संयोज्य सत्ववान ॥ १७॥ कुरुवंशावतंसस्त्वं । तात सत्वं समा श्रय ॥ पुत्रेप्वज्ञ श्व स्नेहात् । किमश्रूणि विमुंचसि ॥ १७ ॥ प्रतिज्ञातार्यनिर्वाह-परैरस्मा। निरंगजैः ॥ सन्निः श्रेयो हि ते कीर्ति-रपि कौरवमंगलं ॥ १५ ॥ धार्तराष्ट्र राष्ट्रलुब्धे-रप्ये तविहितं हितं ॥ न चेन्मे सत्यसूनुत्वं । सत्यं नावि कयं पितः ॥ २०॥ मातरः कातरा य. यं । यत्नत्स्नेहविजंजितं ।। स्मृत्वा स्वं वीरपत्नीत्वं । धीरतां नजताधुना ॥ १॥ ताते वि. ॥६ ॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy