SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ६० ॥ www.kobatirth.org पाप-दयं कृत्वा स गछति || ३ || नुमित्युक्तवति माप- नंदने साथ योगिनी ॥ सद पात्रमा । निस्ससार जिनैौकसः ॥ ८४ ॥ तस्मिन् पश्यति साश्चर्यं । पात्रपाणिः प्रजाविनी ॥ डुमेयोऽयाचत फला- न्यसैौ योगफलाश्रिता ॥ ८५ ॥ तयाधस्ताद्धृते पात्रे । फलादिदतो डुमाः ॥ अनल्पकल्पनां दाना -दधुः कल्पद्रुकल्पतां ॥ ८६ ॥ साथ पूर्ण फलैः पा । महीपालपुरोऽमुचत् ॥ फलानि कानिचित्तस्मा - जग्राह बुभुजे च सः ॥ ८७ ॥ ततः सनत्वा नेमीश- मूचे जिगमिषुस्तथा ॥ वत्स गछसि कुत्र त्वं । कुत्रत्यो वाथ तद ॥८०॥ सोऽप्याह साहसी मातः । सार्थाभ्रष्टोऽहमत्र हि ॥ नत्वा नेमिं च भवतीं । यास्यामि स्वपुरंप्रति || || नवाच सदया सापि । वत्स पश्य पुरो वनं ॥ अत्र यो महाकालः । | प्राणिनो इंति कालवत् ॥ ७० ॥ अनेन संहता लोका । बहवोऽत्र समागताः ॥ दूरतस्तु त्वमेनं हि । मुक्त्वा याया यथासुखं ॥ ५१ ॥ इवं तयोर्मिंथोवाद - प्रमोदपरयोरिह || दिवो - कस्मान्मुनिः कश्चित्ततार महाप्रजः ॥ ९२ ॥ तपसा वपुषा चापि । दीर्घं तं प्रसमीक्ष्य तौ ॥ सहसोबा संत्रांतौ । स्वपुण्यमिव नेमतुः || ३ || धर्मलान इति प्रीतो । दत्तवान् 1 For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहाण ॥ ६० ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy