SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagansar Gyanmandir दानंजय 1६३०॥ माता ST धन्वसंरावैः । कर्णवाधिर्यकारिनिः ॥ कातरैरवनौ सुप्तं । त्रस्तं नीरुन्निरंहसा ॥ ३ ॥ तप्त- माहा सर्पिर्दनदृष्टि-स्तारां चक्रांतरर्जुनः ॥ दृष्ट्वा वेगान्मुमोचेषु । विव्याध च सविस्मयं ॥ ४ ॥ ततो जयजयाराव-निध्वनिमिश्रितं ॥ अमुचन सुमनःश्रेणीः । सुमन श्रेणयस्तदा ॥ ॥ ॥ सानुरागा ततोऽनंगा-कुलांगा डुपदांगजा ॥ कंठेऽर्जुनस्य चिकेप । वरमालां ससावसा ॥ ६ ॥ यथैकं मानसं पंच-कर्णेषु पृयग्नवेत् ॥ तथा सा वरमालापि । तेषु पंचत्वमाप्तवान् ॥ ७ ॥ यथा पंचापि विषया-चेतनामनुसंस्थिताः॥ तश्रामी पांमवा एक-प्रिया इत्यामृशन्न के ॥ ॥ गंगासुते लऊमाने । डुपदे नतमूनि ॥ सविस्मयेषु शेशेषु । मुनिः कश्चिमाययौ ॥ नए | पांचाल्याः पंच पतयः । किमु स्युरिति राजनिः॥ कृष्णादिग्लिश्चारगर्षिः। पष्टः सोऽवोचदित्यथ ॥ ॥ शैपदी पंचपतिका । प्राग्जन्मार्जितकर्मणाली ॥ नविष्यति किमाश्चर्य । कर्मणां विषमा गतिः ॥ १ ॥ ॥६३०॥ तथा छत्रैव चंपायां। नाम्नेयं सुकुमालिका॥ श्रेष्टिसागरदत्तस्य। सुत्नशकुदिजा सुता ॥ । ए॥ यौवने जिनदनस्य । सूनुना सागरेण सा || उपयेमे तया साई । निशि तरूपं च TAS SA For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy