SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kenar Acharya Shalassagan Gyanmande माहा शत्रंजय सूनु स्वानिवोच्चकैः ॥ १६ ॥ लालने योजने शीघ्रा-कर्षणे दूरपातने ॥ दृढप्रहारेऽप्यन्नव- देक एवार्जुनोऽधिकः ॥१७॥ निक्षिपन्नित्यशो दृष्टिं । शेरास्तेषूप्तेषु च ॥ विनये विक्रमे शौ॥६॥ यें । पार्थ च बहुमन्यते ॥ १७ ॥ कालिंद्यामन्यदा शिष्य-रममाणस्य रंगतः ॥ शेणस्यैकांपहिरन्जेन । जीवेनाकर्षि केनचित् ॥ १५ ॥ जिज्ञासुः शिष्यविनय-मरटट्टोण नच्चकैः ।। न दासीनेषु सर्वेषु । शक्रसूनुरधावत ॥ २० ॥ तस्येदृक् सत्वमालोक्य । मान्येऽस्मिन् विधित्विति ॥ मा भूयादस्य गर्वोऽपि । शेणस्तं प्रशशंस न ॥ १ ॥ अन्यदा पार्षपुरतो । रहस्त्वत्तोऽपरं न हि ॥ शिक्षयामि धनुर्विद्यां । स प्रतिज्ञामिति व्यधात् ।। २२ ॥ अङ्कदैकलव्याख्यो-ऽययन शेणस्य सन्निधौ ॥ नीचान्वयो धनुर्वेदं ।नले. ने नयवानपि ॥ २३ ॥ गुर्वन्नावे स तु ज्ञणं । मृन्मयं तले व्यधात् ॥ तत्साक्षिकमथो धन्व-विद्यामन्यस्तवान् स्वयं ॥ २४ ॥ तस्यैवं गुरुनक्तस्य । कलान्यासं वितन्वतः ॥ विचि- त्रपत्र लिखने । लाघवं समनूचरैः ॥ २५ ॥ भ्रमंस्तत्रान्यदा शेणा-नुगतोऽर्जुन आययौ ॥पवेदादिकं तादृक् ॥ तदृष्ट्वा स्वगुरुं जगौ ॥ ६ ॥ धनुर्वेदं विना त्वां न। शिकायामि परं ॥६२५ ॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy