SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माझा ॥६६॥ स्तश्च धारिकायां तु । रामकृष्णापदारतः ॥ नच्चैः कोलाहलो जझे । निर्माधानामियं स्थितिः ॥ ७ ॥ वीरावेतौ दलिविष्णू । यत्पूज्यौ स्वर्गिणामपि ॥ अजेय्यौ हि जितौ तकि नाव्यतोऽचिंतयन जनाः ॥ ७॥ ततश्च लीलया स्वामी । विहरन सौधमध्यतः ॥ - त्यौप्यताच्युतवधू-जनैनोक्तिनंगितिः ॥षणा अरिष्टनेमे सर्वज्ञाः। श्रूयतेऽनंतवीर्यतः ॥मे सुटंडे मही त्री-कर्तमञ्चरल नन ॥०॥ ततोऽधना त्वमस्माकं । कलेईनवतीर्णवान ॥ प्रकाशय निजं किंचि-तत्पोरुषमखंमितं ॥१॥पश्यतोऽपि तवभ शत्रवोऽनिन्नति यत् ।। तत्ते बलं तीर्थकतो। वृत्रैवास्त्वधुना न यत् ।। ।। स भ्रातृजायानिरिति । दस्यमानो मनाग विभुः ॥ किंचिद्युशेत्सवं चिने । चिंतयन पर्षदं ययौ ॥ ३ ॥ तत्र युःशेद्यतस्याश्र । समुविजयस्य सः ॥ आरुरोह सत्संगं । मेरूत्संगमिवार्यमा ॥ ४ ॥ ततः क्रोष्टुकिराचख्यौ । निमित्तशिरोमणिः ॥ स्वामिन समु. विजय । प्रयासोऽत्र तवाफलः ॥ ५ ॥ विश्ववीरौ हलिविष्णू । जितौ यैर्लीलयैव हि ॥ ते जेयास्तीर्थनारेन । नासुरैर्न सुरैरपि ॥ ६ ॥ इत्युक्तिनाज्यश्रो तस्मिन् । शक्रादेशाचं वरं For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy