SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ Shun Mahalin Aradhana Kendra Acharya Shin Kalassagarson Gyantande माहा गर्बुजय मल्लयुःइदिदृकया ॥ नूपानाजूदवत्कंसो । वैरिनिश्चयहेतवे ॥ ७ ॥ कौतुक्य स कृष्णोऽपि । समं रामेण संचरन ॥ यमुनाया हृदे कालि-मादिनस्तितवान् बलात् ॥3॥ पद्मोत्तरं ६॥ गजं कृष्णोऽवधीशमोऽपि चंपकं ॥ तौ वीक्ष्य मुक्तौ कंसेन । तौ हि वैरिनिवारिणौ ॥ ॥ ॥ ॥ रामस्तत्रागतांस्तस्मै । समुविजयादिकान ॥ ज्ञापयामास कृष्णाय । नामग्रारं प्रदर्शितान् || || निजबंधुप्रतारं । कंसं कृष्णोऽपि संविदन ॥ अंतनिहितकोपानि-निषसादाय मंझपे ॥ १ ॥ रंगांगणमुपेतौ शम् । मल्लौ चाणूरमुष्टिकौ ॥ वीक्ष्य कृष्णबलौ कोपा-मुदस्पातां च मंचकात् ॥ ७२ ॥ जघान कृष्णश्चाणूरं । मुष्टिकं च हलायुधः ॥ तह धात्कुपितः कंस । इत्यवोचत्तयोच्चकैः ॥ ३ ॥ अरे गोपाधमावेतौ । मार्यतामविलंबितं ॥ ए. । तयोः पोषणानंद-मपि तत्पदपातिनं ।। ३ ॥ अयाख्यत्पुमरीकाक्षो-ऽरुणाको रोषपोषणा त् ।। मृतं मन्योऽसि नाद्यापि । त्वं चाणूरे हतेऽपि रे ॥ ५ ॥ तावश्च त्वमात्मानं । ह न्यमानं मयाद्य रे ॥ पश्चात्स्वामर्षसदृशं । नंदादिषु समादिशेः ॥ ६ ॥ इत्युक्त्वोत्पत्य गो18 विंदो । मंचमारुह्य तत्कणं ॥ संगृह्य कसं केशेषु । पृथिव्यां पर्यपातयत् ॥ ७ ॥ ॥६॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy