SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ Shun Mahavir Jain Aradhana Kendra www.kobatirthora Acharya Shin Ka Gyanmandir मादा मा शजय वक्यै तत्सुतानपि ॥ ५० ॥ कंसोऽपि प्राप्य गस्तान् । दृषद्यास्फालयद्गृहे ॥ सुलसाया अवईत । देवक्यास्ते सुताः पुनः ॥ ॥ नानानीकयशोऽनंत-सेनाद जितसेनकः ॥ निद- तारिदेवयशाः । शत्रुसेनश्च ते त्वमी ॥ ए ॥ अय देवक्यनुस्नाता । सिंहाळग्निगजध्वजान ॥ विमानपद्मसरसी। निशांते स्वप्नमैक्कत ॥ ३ ॥ स्वप्नानुन्नावतो गर्ने । सा दधौ शुनदोददा ॥ पुत्रं नन्नःसिताष्टम्यां । निशीग्रेऽसूत चासितं ॥ एव || तद्गृह्या देवताः कंसा-युक्तानारकपुरुषान ॥ स्वशत्या स्वापयामास-निशाधिष्टायिकानिव ॥ ॥ देवक्यत्या वसदेवो । बालमादाय गोकुले ॥ मुमोच नंदनार्यायै । यशोदायै समर्पयत् ॥ ए६ ।। यशोदायाः सुतां लात्वा । जातां तत्काल एव हि ॥ अर्पयामास देवक्यै । वसुदेवोऽतिहर्षवान् ॥ ए॥ अथ प्रबुझाः कंसस्य । पुरुषास्तां सुतामपि ॥ आदाय चार्पयन कंसा-याथ दध्याविदं च सः ॥ एG॥पीमितस्य मुनेरुक्तं । मिथ्यायं यदि सप्तमः॥ गर्नः स्त्रीमात्रमस्यास्तु । न मे मृ.। कत्युर्भुजानृतः ॥ एए ॥ विमृश्येति स तां बिन-नासां कृत्वा समर्पयत् ।। रक्ष्यमाणश्च देवी निर्ववृधे गोकुलेऽनकः ॥ ७० ॥ कृष्णांगत्वात्कृष्ण इति । ललन शकुनिपूतने ॥ सोऽव ॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy