SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥५३॥ www.kobatirth.org I तदर्थे त्रियमाणाया - स्तस्मै मे कथ्यतां कथा || २७ ॥ परत्रापि जवे युष्मत्प्रसादाद्दल्लनः स हि || जवत्विति निगद्याथ । कंठे पाशं न्यधत्त सा ॥ २८ ॥ विशेषकं ॥ यावद्भ्रमार्त्ता भ्र मति । ध्यायंती पांडुमेव सा । तावन्मुज्ञप्रभावेण । तत्रागात्पांडुरामपि ॥ २७ ॥ राजापि फलकालेख्य दर्शनादुपलक्ष्य तां ॥ चिच्छेद पाशं तत्कंग- होय पाशं भ्रशं सृजन ॥ ३०॥ ज्ञानगतिः सापि । दत्वास्मायर्धमश्रुनिः ॥ स्तंजवेपथुरोमांच - मुख्यं नावमनाटयत् ॥ ॥ ३१ ॥ सख्याहृतोपकरणा । पर्यशैषीत्तदैव तं || गांधर्वेण विवाहेने ती कुंती सती सती ॥ ३२ ॥ तदैव तत्र संजोगा - दृतुस्नाता सा दधौ || कुंती गर्ने पांडवे चा - चख्यौ दकावतंसिका ॥ ३३ ॥ कृतकृत्योऽय राजापि । मुझयोगान्निजं पुरं । जगाम विनती गर्ने । कुंत्यपि स्वगृहान् रयात् || ३४ ॥ धात्रीनिश्व सखोजिश्व । गोप्यमाना समंततः ॥ कुंत्यसूत सुतं काले । गुप्तं रत्नमिवोर्वरा || ३५ || निशीथे कांस्यपेटायां । क्षिप्त्वा बालं हिया सती ॥ प्रवाहयामास गंगा - प्रवाहे गुप्तमालिभिः || ३६ || नीयमाना प्रवाहेण । सा पेटी दस्तिनापुरं । गता सारथिना सूत - नाम्ना चासादिता प्रगे || ३७ || मुक्तं रवेर्बिब - मित्र तं वी - ૧૧ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहाण ॥ ५३॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy