SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ San Anakeca Acharya Shin Kalassagasan Gyantander माहा ५६॥ @जय रत्नमूर्तिमिवानुतं ॥ ४५ ॥ अपश्याव सुरं पुण्य-नासुरं तत्र कंचन ॥ प्रासादे नूतने नेमि । पूजयंतं स्वन्नक्तितः॥ ६ ॥ युग्मं ॥ ततश्चैकेन देवेन । स पृष्टो रूपतां जगौ ॥ पुरादं रैवतोपांते । सुग्रामे कृत्रियोऽनवं ॥ ७ ॥ सदैवोपचं लोकान् । यात्रिकान मलिनाशयः॥ निघृणोऽमारयं जीवा-नवदं वितथं वचः॥ ॥ हत्यादिदोषदुष्टांत-ख़्ताव्याप्तकलेवरः॥ प्राप्याहं तीर्घमाहात्म्यं । मुनेत्रागमं ननु ॥ ४ ॥ अत्र मे कांचने शृंगे । नेमि पूजयतः सतः ॥ नजयंत्या जलस्नानात् । क्रमाशेगो व्यपासरत् ॥ ५० ॥ चक्रिणा सरतेशेन । कारिते नेमिमंदिरे ॥ जिनमर्चयतः पाप-संततिर्यरमन्मम ॥५१॥ अत्रैव तीर्थमाहात्म्या-दात्माराम नजन्नदं । इहकूपं सुरत्वं च। प्रापं लोकोत्तरं महः ॥ ५५ ॥ सेवनेनास्य देवत्वं । यल्लब्धं तेन तत्पुनः ॥ स्पष्ट्रमागां जिनवेश्म-मप्यकारयमादरात् ।। ५३ ॥ यस्मादासाद्यते सिद्धि-राश्रयेत न तद्यदि ॥ तदा दुर्गतिपातः स्यात् । स्वामिशेदनसानिशं ॥ ५३॥ अस्यै- 2 व सेवनान्नित्यं । ममागामिनवे ननु ॥ नूत्वा केवलमानंदि । मुक्तिभुक्तिनविष्यति ॥ ५५ ॥ अमुष्य सेवनाइल्या-मुखा दोषाः प्रयांत्यपि ॥ विशेषादत्र जाव्यस्मि। सदा सान्निध्यकारकः ७६॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy