SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ Shun Mahalin Aradhana Kendra Acharya Shin Kalassagarson Gyantande जय निरानांति । परितोऽपिडुमा अमी॥ सपुष्पा इव सज्ज्योत्स्नाः । स्फुरिता श्व वारिदाः॥१॥ | मादा० चिंतयन्निति नूपालः । कौतुकी पूतकीनिनृत् ॥ जगाम देवतागार-मध्यं मध्यमलोकपः ॥ ॥५३॥ * ॥ १५ ॥ स तत्र वित्रसत्पापां । प्रतिमां प्रश्रमप्रनोः॥ ददर्श देवतागारे । चरे चंदनविंऽवत् ॥ १५ ॥ नमस्कृत्य जिनं सोऽय । निषामो मत्नवारणे ॥ कन्यामप्सरसस्तुल्या-मेकामैकिष्ट तत्र च ॥ १६ ॥ एषा सुवेषा किं शेषा । सृष्टेरिष्टेन वेधसा ॥ सृष्टा विष्टपशृंगारा ।शृंगाररसजीविनी ॥ १७॥ किं स्वर्गसन्नशोनाकृत्-सुंदरीदरकारिणी ॥ विष्टपत्रयसौंदर्य-सारनूतेयमुत्तमा ॥ १७ ॥ विकल्पानिति संचिंत्य । तन्मुखे दत्तलोचनः ॥ जगाद सादरं राजा । गिरा स्नेहपवित्रया ॥ १५॥ कासीह काश्यपीरत्न । किमयनमिति स्थितिः॥ कस्यासि दहितावश्य-मंगिवश्यमहौषधी॥ २०॥ किं वा मन्नेत्रपुण्येना-गण्येनागा हाधुना ॥ मत् श्रु. ती प्रीणय प्रीत्या । तन्निजास्यवचोऽमृतः ॥१॥ ततश्च कश्चिदन्येत्य । त्वरितं तत्पुरः ॥५७३॥ * स्थितः ॥ नवाच वाचं राजेंऽ । शृण्वस्याश्चरितं शुन्नं ॥ २२ ॥ विद्याधरपते हो-नंदनानंदकारिणी ॥ सेयं समग्रशास्त्रार्थ-मधीतेस्म कलागुरोः ॥३॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy