SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय श्रेयांसः समनून्नृपः ॥ ३ ॥ सार्वनौमः सुभूमश्च । सुघोषो घोषवर्धनः ॥ महानंदी सुनंदी माहा च । सर्वनः शुनंकरः ॥ ४ ॥ एवं क्रमादसंख्येषु । मुक्तिं स्वर्ग गतेषु च ।। चंकीतिस्त॥५६॥ - दा तत्रा-पुत्रः स्वर्ग ययौ नृपः॥ ५ ॥ ध्यायत्सूपायमतुलं । नृपाय सचिवेष्वय ॥ अंतरी के स्थितो देवः । स इत्यमकिरनिरः ॥ ६ ॥ हो लोकाः किमस्तोका । चिंता चेतसि वः म खलु ॥ एष स्वामी नवनाग्यै- वी नामितशात्रवः ॥ ७॥ कल्पमफलैः सार्धं । मांस मद्यादि दीयतां ॥ स्वैराचारो निराचारो। तयोः स्वामिनोदि वः ॥॥ लोकानित्यनशिष्याथ । हस्वमायुस्तयोरपि ॥ कृत्वोच्चत्वे शतं धन्व । कृतार्थः स तिरोदधे ॥ एसामंतसचिवैः प्रीति-निर्जरैमंगलारवैः ॥ तीर्थाहतैर्जलै राज्ये-ऽनिषिक्तः स हरिपः ॥ १० ॥ शीतलस्वामिनस्तीर्थे । हरिराजा बनूव सः॥ तदादिहरिवंशोऽयं । पप्रश्रेऽनेकपर्वतृत् ॥ ११ ॥ असाधयाइरीराजा । वसुधामब्धिमेखलां॥ राज्ञां कन्याः श्रिय श्वो-पयेमेऽनेकशश्च सः॥॥ ॥५३॥ हरेई रिण्यामजान । गते काले कियत्यपि ॥ पृथुलोरस्थलः पृथ्वी-पतिरित्याख्यया सुतः ॥ ॥१३॥ हरिः समं हरिण्या च । विपेदेऽर्जितपातकः ॥ पृथ्वीपतिस्तयोः सूनुः । पृथ्वीपति-* For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy