SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ५६॥ www.kobatirth.org त्वं । वशे किमिव लक्ष्यसे ॥ ७१ ॥ सा तस्यामय विश्वस्य । निःश्वस्यापि जगाद च । दुःपार्थya किं । श्रयाम्यंव मंदधीः ॥ ७२ ॥ मयाद्य जंगमः कामो | नृपतिर्न पति|| पथि यान दहशे याता । रतिरप्यनु तं ततः ॥ ७३ ॥ सर्वदैवतमत्कायः । क्वायं सकुलसूर्नृपः ॥ क्व चाहं हीनजातिर्दा । विषमा दैवसंस्थितिः ॥ ७8 || दुःप्रापेष्टजनप्राप्तेनिःपानंगपीनात् ॥ कुजातेर्मदजाग्याया । मरणं शरणं मम ॥ ७५ ॥ वदंतीमिति तामात्रे - प्यूचे वत्से विषीद मा || मंत्रयंत्रादिनिः संपादयिष्ये तव कामितं ॥ ७६ ॥ श्राश्वास्येत्यं वनमाला-मात्रेयी सचिवौकलि || आगत्य कार्यसंसिद्धिं । कथयामास हर्षिता || ॥ ७७ ॥ निशीथे सचिवोऽप्येनां । गुप्तामंतःपुरे मनोः ॥ तथैवानाययज्ञजा | पट्टे प्रीत्याध्यरोपयत् ॥ ७८ ॥ ज्योत्स्नाचं मसौ बाया - देहौ कूलंकषांबुधी ॥ तत्तौ सर्वदा युक्तौ । बवरतिप्रियो || || तया समं महोद्याने । दीर्घिकासु निशासु च ॥ सरितीरे शैलशृगे । रेमे सुमुखभूपतिः ॥ ८० ॥ इतो वीरविंदोऽपि । वियुक्तो वनमालया || नूताविष्ट इवोन्मत्तो । हृतसर्व इवाजवत् For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir मादा० ॥ ५६ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy