SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 11 42 11 www.kobatirth.org ॥ अथ द्वितीयः सर्गः प्रारभ्यते ॥ सुरासुर शिरोरत्न- रोचिःकंचुकितक्रमः ॥ श्रादिनाथ जगन्नाथः । पातु वः कर्ममाथ - कृत् ॥ १ ॥ सुरेंशे भगवद्दाली - मित्थमाकर्ण्य दर्पनृत् ॥ व्यजिज्ञपत्प्रणम्याथ | स्वामिनं रचितांजलिः || २ || महिमा तीर्थराजस्य । प्रोक्तो मत्प्रीतिकुहिनो ॥ सूर्योद्यानस्थितसरः - कथां शुश्रुषुरम्यपि || ३ || जगवानपि विज्ञाय । जव्यान् सभ्यान् विमौजसः ॥ जगादाग्रहसंग्राही - तीर्थमाहात्म्यवृधिकृत् || ४ || जवगर्त्तार्त्तिहृत्सूर्यावर्त्ताख्यं कुंममुत्तमं ॥ सेवनापि कुष्टानि । हरत्यष्टादशाप्यदः ॥ ५ ॥ जगवत्पाडुकास्पृष्ट-तदंनसोऽनिषेचनात् ॥ प्रत्यशेषा दोषा हि । मिथ्यात्वमिव तत्वतः ॥ ६ ॥ तद्यथा श्री सुराष्ट्रायां । विशालं शाशालितं ॥ लक्ष्मीविलासावसथा - स्तोकलोकविभूषितं ॥ ७ ॥ वापीकूपतमागादि - महो परिस्कृतं ॥ अस्ति सत्रप्रपाकी । नाकिनाथपुरोपमं ॥ ८ ॥ श्रीमभिरिदुर्गपुरं । गिरिनार गिरेरधः || जिनैश्नवनश्रेणि- शिव निःश्रेणिमंमितं ॥ ए ॥ त्रिनिर्विशेषकं ॥ न निर्ध For Private And Personal Use Only Acharya Shi Kailassagarsuri Gyanmandir माहाण् 11 4211
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy