________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ए४५ ॥
www.kobatirth.org
I
पनो नित्यं । दद्याद्यज्जलदो जलं ॥ यद् डुमाः फलवंतश्च । सुधावर्षी च यशी ॥ १० ॥ यचंदनतरुत्पति - छाति मलयानिलः ॥ यश्मंतेऽत्र सुजना - स्तत्परोपकृतिकृते ॥ ११ ॥ युग्मं ॥ पेऽत्र सिंहले श्रेष्टे । समेदि त्वं मया सह || रत्नखानेर्यथा तत्र । ददे रत्नानि ते सुखात् ||१२|| इति श्रुत्वा जीमसेन - स्तेन साई चचाल च ॥ प्रायेण मुनिवेषो हि । विश्वासाय श शरीरिणां || १३ || दीनारद्दातपाथेयं । पथि कृत्वा कियद्दिनैः ॥ प्रापतू रत्नखानिं तौ । प्रमोदfear ॥ १४ ॥ अथ कृष्णचतुर्दश्यां । जीमसेनं स तापसः ॥ प्रक्षिप्य खानिमध्ये तं | रत्नान्याकर्षयद् डुतं ॥ १५ ॥ नीत्वाथ तस्माइनानि । बित्वा रज्जुं च तापसः ॥ अधिष्टासुरायैनं । खानिमध्येऽक्षिपत्क्षणात् ॥ १६ ॥ तं दत्वा जीमसेनाख्यं । पूजापुरुषमुत्सुकः ॥ प्रचचालाय स मुनि-स्विदंमी पुनरन्यतः ॥ १७ ॥ ततः स भीमसेनोऽपि । मन् खानावितस्ततः ॥ ददर्श पुरुषं कंचित् । कृशमत्यंतपी मितं ॥ १८ ॥ कृपः सोऽपि तं जीम-मालोक्यावददित्यe || किमायातोऽसि वत्स त्व-मत्रांतकमुखोपमे ॥ १७ ॥ त्वमप्यदमिव प्रायः । पापिना किं तपखिना ॥ रत्नानां लोजमुद्दिश्य । नियतं विप्रतारितः ॥ २० ॥ एवमेवैतदि
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ ४५॥