________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shin Kalassagarson Gyantande
सागारातापाताhinDITO
मुत्सुकः ॥ नए ॥ प्रदर्घामाने लोने च । नीमसेनो गतत्रपः॥ दीनारशतमर्थित्वा । तीवाब्धिं पर्वतं ययौ ॥ ए ॥ तेनोमापितन्नारंग-पक्षप्रोजूतवायुना ॥ प्रवालाव-संमुक्ता । कणात्सा नौरथाचलत् ॥ ॥ अथ तत्र गिरौ नीम-सेनो मनसि चिंतयन् ॥ जीवितोपायभैकिष्ट । पटिष्टवचनं शुकं ॥ ए ॥ दृष्ट्वा तं स शुकं प्रोचे । महापुण्य ममाप्यहो ॥ इतो निर्गमनोपायं । वद त्वं तरणेरिव ॥ ए३ ॥ श्रुत्वेति स शुकः प्राह । नीमसेन जले पत ॥ मत्स्यास्त्वां तु गलिष्यति । व्रजिष्यति तटोन्मुखं ॥ ए४ ॥ फूत्कारं च यदा कुर्यु-स्तदेमा
मौषधीं धुतं ॥ प्रक्षेपेर्गलके तेषां । यथा स्याध्विरं महत् ॥ एए । तश्राजूतेऽत्र मकरे । निः- सृत्य त्वं तटे नवेः ।। एवं ते जीवितोपायो । नान्यथा तु कदाचन ॥ ६ ॥ शुकेनेति तदा
प्रोक्त। नीमसेनोऽतिसाहसी॥ तत्कृत्वा प्राप सपदि । सैंहलं तटमुन्नटः ॥ ॥ तत्वा स्वस्थोऽय वेलायां । पर्यटन सलिलाशयान् ॥ वृक्षांश्च वीक्ष्य सलिलं । पपौ विश्राममाप्तवान ॥ ए ॥ नीमसेनस्ततः कांचि-द्दिशमाश्रित्य निःसृतः॥ गव्यूतीः कियतीः क्रांत्वा । पुरो
१ प्रवहणस्येव.
॥५५३॥
For Private And Personal use only