SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir माहा शत्रंजय ग्य पद्मोऽपि । विनयालदमणोऽपि च॥ वर्धाप्यमानो वृक्षतिः। पुरी प्राविशतां मुदा ॥२५॥ TA रामोऽपराजितामुख्यं । मातृवर्गमथाखिलं ॥ प्रणनामाजुसौमित्रि-रप्यानंदैककारणं ॥ ६॥ ॥५३॥ नरतो रामपादानां । राज्यं न्यासमिव स्वयं ॥ पुनः प्रत्यर्पयइंच । श्वास्थानक्तिमोदितः ॥ ॥ २७ ॥ अन्यदा जरतो देश-नूषणस्य मुनेः पुरः॥ श्रुत्वा पूर्वनवान स्वस्य । व्रतं जग्राह नावतः ॥ २०॥ इतः शत्रुजयस्या-महिमानं निशम्य सः॥ समं मुनिसहस्रेण । चचाल पनि यत्नतः ॥ २ ॥ सोऽग्र शत्रुजयं प्राप्य । नत्वा च वृषन्नप्रभु ॥ तत्पन्नावं स्मरंश्चिते। ध्यानांतरमशिश्रियत् ॥ ३०॥ प्रतीणाशेषकर्मा सन् । केवलज्ञानमाप्य च ॥ जरतो मुनिभिः साई । पदमव्ययमासदत् ॥ ३१ ॥ तत्र सौमित्रिरामान्यां । यात्रोक्षरध्वजादिकं ।। a व्यधायि पुण्यं तत्तीर्यो-दोषणा च मुहुर्मुहुः ॥ ३२ ॥ सीतापवादं निर्वास्य । वढेरब्दनिदर्शव नात् ॥ आत्तव्रता तपस्तप्त्वा । च्युतः समजायत ॥ ३३ ॥ श्रीशैलोऽपि निजं राज्यं । पु- त्रेऽध्यास्य विरागवान् ॥ पालयित्वा चिरं दीवां । जगाम पदमव्ययं ॥ ३५ ॥ भ्रातृस्नेहपरीवार्थ । प्राप्तयोः सुरयोगिरा ॥ रामांतोक्त्या शोकशल्यात् । सौमित्रिः प्राप पंचतां ॥ ३५ ॥ ॥५३२॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy