SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra Acharya Sh Kalassagar Gyanmandir www.kobatirtm.org शत्रुजय माहा ॥ ॥ नृतैः॥ गंधपुष्पादिन्तिः स्नात्रं । कुर्वति कृतमंगलाः॥ए॥ युग्मं ॥ राज्यं बुद्धिं श्रियं की- ति। सर्ववश्यं धनागमं ॥ वधूतनयसंपत्तिं । सौनाग्यारोगसंगति ॥ ए ॥ जयश्रियं सर्वकामा-नानंदं दोषनिग्रहं ॥ प्रेत्य च प्रवरान लोगान् । प्राप्नुवंतीह ते सदा ॥ एए ॥ मु ॥ शाकिनीनूतवेताल-व्यंतरग्रस्तदेहिनां ।। अष्टोत्तरशतस्मात्रां-बुसेकाद्दोपनिग्रहः ॥५॥ ज्येष्टाश्लेषामघामूल-गलचित्रादिजन्मिनां ॥ विकारा दूरतो यांति । तथा स्नात्रांबुसेकतः ॥ ॥१॥ पृथक् प्रनावा अप्यते । कथिता युगपद्यतः॥ तत् सार्वकालिकप्रौढ-महिमोजूनितं ननु ॥ ॥ तीर्यमेतदनघं शिवश्रियः । संगमे जयति चत्वरं वरं ॥ नूमिनालतिलकं वृपप्रभु-प्रौढरत्नपृथुशोन्नयान्वितं ।। ३ ॥ सर्वत्राप्युपकारिकेवलमिव ज्ञानं ह्यनंतं यथा । मुक्तेर्धाम सदा स्थिरं च विमलं बाधास्पदं न क्वचित् ॥ तहत्तीर्थमिदं निरस्तऽरितवातं नवातंकहत् । सव्यं सन्मतिन्निर्निधाय वृषन्ने चेतो जगन्नेतरि ॥४॥ इतश्च पूर्व दिग्नाग-नूषणं गतदूपर्ण ॥ श्रीसूर्योद्यानमुद्दामं । विद्यते द्युसदां प्रियं ॥ ॥५॥ यत्र कल्प/मश्रेणि-वेणिवत्पर्वतश्रियः ॥ पूरयंती जगत्कामं । स्पईते जिनसेवनं ।। ॥४ ॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy