SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय ॥५२॥ शोच्चैः। कपिसैन्यमुपश्वन ॥ ७ ॥ दर्पायमाणं सुग्रीवो । युयाह्वास्त तं क्रुधा ॥ नाम- माहा मलस्तत्कनिष्टं । मेघवाहनमुच्चकैः ॥ ४० ॥ चत्वारोऽपि महावीरा । आस्फलंतः परस्परं । वसुधार्णवदिक्कुंन्नि-गिरिकोन्नाय तेऽनवन् ॥ ४ ॥ बबंधतुर्नागपाशै-रिंधजिन्मेघवाहनौ ॥ क्रु कपीशं सुग्रीवं । नामंगलमुदायुधौ ॥ ५० ॥ इतश्च लब्धसंज्ञः सन् । कुलकर्णोऽनिलांमजं ॥ निहत्य गदया कला-कोटरेक्तिपदंशतः॥ ५॥ अयो विन्नीषणो राम-मानम्य स्पंदनस्थितः ।। अधावत मोचयितुं । नामंगलकपीश्वरौ ॥ ५३ ॥ अनेन पितृतुल्येन । साई योहुं न युज्यते ॥ विमृश्येतीइजिन्मेघ-वाहनौ नेशतूरणात् ।। ५४ ॥ इतः पूर्वप्रतिपन्न-वरस्ताामरः कणात् ॥ रामस्मृतिमलिझाया-वधिना तत्र चाययौ ॥ ५५ ॥ रामाय सिंहनिनदां विद्यां च स्पंदनं हलं ॥ मूशलं लक्ष्मणायाय । ददौ विद्यां स गारुमीं ॥ ५६ ।। गदां च विद्युघदनां । समरे रिपुनाशिनी ॥ दत्वा पराणि चास्त्राणि । ॥५५॥ स सुपर्वा तिरोधे ॥ ५७ ॥ खुम्न ॥ सौमित्रेाहनीनूत-गमस्य विलोकनात् ॥ सुग्रीवना- मंगलयोः। प्रणेशुः पाशपन्नगाः॥ ५॥ अथो जयजयारावो । जझे रामबलेऽखिले ॥ म्ला For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy