SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ Acharya Sh atasagar Gyantander शत्रंजय माहा० ।५॥ रावणांतकृत् ॥ तहतोऽहं तु हनुमान । पवनांजनयोः सुतः ॥ ए ॥ तिष्टतोमकारण्ये । ह्यादेशादागमं तयोः ॥ इति श्रुत्वा जहोंच्चैः । सादात्तस्मै तयाशियं ॥एशा हनूमउपरोधेन। रामोदंतमुदा च सा ।। एकविंशत्यहोरात्र-प्रांते पारणकं व्यधात् ॥ एव ॥ चूमामणिमन्निझानं । तस्या आदाय मारुतिः ॥ चचाल देवरमणो-द्यानवृक्षान् बन्नज च ॥ एए । जघान वनपालांश्चा-वधीददं च रावणिं । सोऽयाहिपाशैर्बध्वंश-जिता निन्ये नृपांतिकं ॥६॥ अथ रावणदुर्वाक्या-बोटयित्वाहिबंधनं । पौलस्त्यमौलिं हनुमान् । पादघातैरचूर्णयत् ॥ए । अन्नांवोच्च पुरीं वेगा-पुत्प्लुत्य वियता कपिः ॥ रामाय गत्वा तं चूमा-रत्नमार्पयजसा ॥ ए७ ॥ चूमामणिमयो सीता--मिव सादापागतां ॥ प्रालिंग्य पावनि प्रेम्णा । श्री रामः समन्नावयत् ॥ एए ॥ रामाइयाय सुग्रीवा-दयः सर्वे ससंत्रमं । अतामयन प्रयाणाय। तूर्याण्याजिरसादराः ॥ ४० ॥ चेलुर्विमानैः खचरा-इठादयंतो नन्नस्तलं ॥ सरामल मणैर्दृष्टाः । सुग्रीवादिनिरीश्वरैः ॥१॥ दशवक्त्रनटौ सेतु-समुझे संगरा जिरे ॥ वबंध र रामश्चिछेद । सीताशां रावणस्य तु ॥ २॥ सुवेलशैले जित्वा । सुवेलं नाम पार्थिवं ॥ अजै ॥५ ॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy