SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४७ ॥ www.kobatirth.org विश्रांतं च ये नरः ॥ ददते दानमानंदात् । सुखिनस्ते स्युरुच्चकैः ॥ ७६ ॥ स्वशक्त्यान्यापुण्यानि । कृतान्यत्र सुमेधसां ॥ जवश्यविशुद्ध्यै स्युः । कुकर्मोभिविवर्जनात् ॥ ७७ ॥ इति संक्षेपतो दान - महिमायमुदीरितः ॥ तीर्थभूतस्य वृहस्य | राजादन्याः श्रुणु प्रथां ॥ ॥ ७८ ॥ राजादनी शाश्वतीयं । वृत्रजप्रभुभूषिता ॥ करंती कीरधारा वः । क्षिणोतु कणतस्तमः ॥ ७९ ।। यधः समवासार्थीत् । प्रभुर्नानिरेंश्सुः ॥ तेनेयं वंदनीयैव । तीर्थाचीaai || || पत्रे फले च शाखायां । प्रत्येकं देवतालयः । ततः प्रमादतोऽप्यस्या । नोवेद्यं हि दलादिकं ॥ ८१ ॥ यस्य प्रदक्षिणां कर्त्तु-क्ति निर्भरचेतसः ॥ संघेशस्योत्तमांगेऽसौ । कीरं वर्षति दर्षतः ॥ ८२ ॥ तस्यायतिः सुंदरा स्या-वयसुखाकरा ।। अवर्षणान्न हर्षादि - कर्त्री तस्येवितेव या || ८३ || युतं ।। सुवर्णरूप्यमुक्तानिः । पूज्यते चंदनादिनिः ॥ ततोऽसौ स्वप्रमागत्य । वक्त सर्व शुभाशुभं ॥ ८४ ॥ शाकिनीभूतवेताल - राक्षसाद्यैरधिष्टितां ॥ एतां संपूज्य दोघेयो। मुच्यते मानवो ध्रुवं ॥ ८५ ॥ एकांतरतार्त्तीयिक - कालज्वर विषादयः ॥ प्रज्जवंति न For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहाण ॥ ४७ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy