SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ Shun Mahavir Jain Aradhana Kendre Acharya Sh Kain Ganand माहाण शत्रंजय J ॥५०॥ मे । विद्याधरमुनी शुनौ ॥ व्योम्नोऽवतीर्णी सनक्या । सीतया प्रतिलानितौ ॥ ७ ॥ ववृ- षुर्देवता गंध-पयस्तत्र कृतादरं ॥ जटायुराययौ गंध-माघ्रातुं पतिराट् त्वरं ॥ उए॥ धर्मोपदेशमाकर्ण्य । तयोः श्रमणयोर्वरं ॥ जातजातिस्मृतिस्तस्थौ । जटायुरनुजानकिं ॥ ॥ जिनधर्मस्थिरीकारं । कृत्वा तेषां महामुनी ॥ जग्मतुव्योमयानेन । वैदितुं शाश्वताईतः ॥१॥ रहोहीपेऽथ लंकायां । विहरत्यजिते जिने ॥ वनवाहन इत्याख्यो । रहोवंशेऽनवन्नृपः ॥ २॥ राकेसेंशै ददौ नीम-स्तस्मै स्वस्याग्रजन्मने ॥राकसी नाम विद्यां त-कोवंठास्ततोऽनवत् ॥ ३ ॥ महारक्षास्तु तत्सनु-र्जिनपादाजषट्पदः ॥ तत्सूनुस्तु देवरवाः । प्रव्रज्य च शिवं ययौ ॥ ४ ॥ गतेष्वेवं नरेईषु । रहोवंशेऽत्र नूरिषु । श्रेयांसतीर्थेऽनूत्कीर्तिधवलो राक्षसेश्वरः ॥ ५ ॥ तदा च वैतादयगिरेः । श्रीकंठं नाम खेचरं ॥ प्रीत्या स च समानाय्य । कपिहीपे न्यवासयत् ॥ ६ ॥ योजनत्रिशतीमाने । तत्र किष्किंधपर्वते ॥ कि- ष्किंधा नाम तशज-धानीपूरुत्तमानवत् ॥ ७७ । वानरहीपचिह्नन । नरास्तत्र चकासिरे ॥ क्रमादसाधयन विद्यां । वानरांगत्वकारिणीं ॥ ७ ॥ श्रीकंवतो वजकंवा-दिष्वतीतेषु नूरिषु ॥५॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy