SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kallassagar www.kobatirtm.org San Mahavir Jain Aradhana Kendre Gyanmandir शत्रंजय माहाण ए यथास्थानस्थितैर्नृपैः । सुदिनेऽथ दिनोदये ॥ सुवेषा सुविमानेन । सीता मंझपमाविशत् ॥ ॥ २५ ॥ अथ नूपकुमारास्ते । खेचराश्च बलोहताः ॥ असमर्था धनुदि-ऽप्यस्थुय॑ग्वद-नांबुजाः ॥ २६ ॥ इतश्च लीलया रामो | मंचादुत्तीर्य पाणिना ।। धनुर्जग्राह चक्रे चा-धिज्यं निष्टरनिःस्वनं ॥ २७ ॥ पुष्पवर्षेः समं तस्य । कंठे चिकेप जानकी ॥ वरमालां जनैश्चक्रे । हर्षात्कोलाहलो महान् ॥ २७ ॥ अनामयलक्ष्मणोऽपि । हितीयं धनुरुच्चकैः । अष्टादश निजाः कन्या । ददुस्तस्मै च खेचराः ॥ ए ॥ विवाहः सुदिने राम-सीतयोरप्यथान्नवत् ॥ नपयेमे च नरतो । नशं कनकनूपजां ॥ ३० ॥ चतुर्तिस्तनयैः साई । ययौ दशरथो निजां ॥ पुरीमन्ये च जनका-नुमताः प्रकृतोत्सवं ॥ ३१ ॥ तैः समं तनयैरुग्र-विक्रमः सागरांबरां ॥ रा मादिन्निर्दशरथः। शशासानन्यशासनः ॥ ३२ ॥ अपरेद्युजिनस्नात्र-पयो दशरथो नृपः॥ - सुमित्रायै कंचुकिना । महिष्यै प्रजिघाय सः॥ ३३ ॥ अन्यासामपि राझीनां । दासीनिः प्राहिणोन्मुदा ॥ तास्तारुण्याद्ययुः शीघ्रं । तच्च तानिश्च वंदितं ॥ ३४ ॥ वृहत्वान्नागतं शी ॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy