SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥४॥ www.kobatirth.org पूरा - पसारितगदोरगः ॥ तदंगाद्दूरगस्तस्य । चित्ते तोषमवर्द्धयत् || ६० ॥ जक्त्यार्चयित्वा तामर्ची । नृपः सोत्सवमोकसि ॥ रत्नसारेण सहितो । बुभुजे प्रीतिपेशलः ॥ ६१ ॥ तस्यां निशि स्वैरं । निज्ञोऽजयनूपतौ ॥ स्वप्रमागत्य ते सर्वे । व्याधयस्तंमुदावदन् ॥ ६२ ॥ त्वया राजन मुनिर्द्वनः । प्राग्भवे तत्फलादिह ॥ त्वमस्मान्निर्घनापायैः । पीमितोऽसि सहस्व तत् || ६३ ॥ तवांगतो गता दूरं । वयं पार्श्ववलोकनात् ॥ तत्कर्माद्यापि परमास - नोग्यं तिष्टति किंचन || ६४ || इतः शाखापुरे सूर - इत्यस्ति पशुपालकः ॥ वक्ष:पुत्रास्यदेशेषु । पांडुस्तस्यास्ति या बगी || ६५ ॥ वयं तस्याः शरीरे स्मो । निवाः पूर्वकर्मणा ॥ तावत्कालं ततस्त्वं तां । चारयस्व तृणादिनिः || ६६ || चंदनाद्यं स्वदेहस्यो - वर्त्तनं जलमिश्रितं ॥ देयं तस्यै वयं प्रीता । जविष्यामस्ततो नृप ॥ ६७ ॥ ततः परमासपर्यंते । त्वं सुवर्णसमद्युतिः ॥ बहुकालं निजं राज्यं । पाता पार्श्वप्रभावतः ॥ ६८ ॥ इत्युक्त्वा नूपतिं तेऽय | क्वचिज्जग्मुरलक्ष्यतां ॥ सोऽपि प्रबुद्धः स्वं देह-मपश्यध्याधिवर्जितं ॥ ६९ ॥ च कार नगरस्यतिः । प्रशांतोपश्वो नृपः ॥ महोत्सवं महादाना - नंदिताशेषमानवं ॥ ७० ॥ त १२ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥४८॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy