SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir माहा शत्रंजय रन्य ३५ अनंतरथ ३६ दशरथ ३७ श्रीराम ३० लवणांकुश ३ए-इत्यादिरामपूर्वजाः) Ka हिमचूलाकुकिजातौ । वज्जबाहुपुरंदरौ ॥ अनूतां तत्सुतावाद्यः । शालहास्यावतं दधौ ॥ ॥४ ॥५॥ विजयोऽपि निजे राज्ये-ऽधिरोप्य च पुरंदरं ॥ स्वयं तु व्रतसाम्राज्या-दवाप परमं पदं ॥ ६ ॥ पुरंदरात्कीर्तिधर-स्ततश्चासीत्सुकोशलः ॥ स तु गर्भवती पत्नीं । मुक्त्वा राज्येऽगृहीतं ॥ ७॥ सहदेवीति तन्माता । मृत्वाा व्याध्यन्नध्ने । संयमस्थौ पतिसुतौ । पूवक्रोधाददारयत् ॥ ॥ ततो हिरण्यगनोऽन-नघुषो नाम तत्सुतः॥ चलितेऽन्यत्र नघुषे । तशझी चाजयापून ॥ ॥ पत्युस्तस्यामसतीत्वं । चित्यमानस्य सान्यदा ॥ सतीत्वश्रावणातीनं । ज्वरं देहादनाशयत् ॥ १० ॥ सोदासस्तु तयोः पुत्रो । रहोवन्मर्त्यमांसभुक् ॥ निर्वास्य मंत्रिती राज्ये । तऊः सिंहरयः कृतः ॥ ११ ॥ सोदासोऽपि मुनेधर्मं । श्रुत्वा जीवदयापरः ।। महापुरेऽनवज्ञजा । मृतेऽपुत्रे च तहिनौ ।। १२॥ सोदासोऽथ सिंहरणं। जि त्वा राज्यध्येऽपि तं ॥ स्थापयित्वा स्वयं चारु । चारित्रं गुरुतोऽग्रहीत् ॥ १३ ॥ सूनुः सिंॐ हरयस्यानू-शजा ब्रह्मरथस्ततः ॥ चतुर्मुखस्ततो हेम-रथः शतरश्रस्ततः ॥१५॥ अथोद ॥धन्दा For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy